________________
कातन्त्रव्याकरणम्
उपपद में रहने पर ‘हन् हिंसागत्योः ' (२।४) धातु से प्रकृत सूत्र द्वारा 'टक्' प्रत्यय, 'अन्' के अकार का लोप हकार को घकारादेश तथा विभक्तिकार्य ।
+
२. पतिघ्नी । पति + न् + टक् + ई सि । पतिं हन्ति । 'पति' शब्द के उपपद में रहने पर 'हन्' धातु से 'टक्' प्रत्यय आदि कार्य पूर्ववत् ॥ १०५८ | १०५९. अमनुष्यकर्तृकेऽपि च [४ । ३ । ५४]
२८०
[ सूत्रार्थ]
कर्म के उपपद में रहने पर मनुष्यभित्र कर्ता यदि हो तो 'हन्' धातु से 'टक्’ प्रत्यय होता है ।। १०५९ ।
[दु० वृ०]
कर्मण्युपपदेऽमनुष्यकर्तृके धात्वर्थे वर्तमानाद् हन्तेष्टग् भवति । जायाघ्नस्तिलकः । पतिघ्नी पाणिरेखा। श्लेष्मघ्नं त्रिकटुकम् । पित्तघ्नं घृतम् । वातघ्नं तैलम् । अमनुष्यकर्तृक इति किम्? आखुघातः शूद्रः, ब्राह्मणघातो वृषलः । कथं चौरघातो गजः, शस्यघातो वृषभ: ? अपिशब्दात् कृतघ्नः खलः, शत्रुघ्नः शूरः इत्यपि भवति ।। १०५९ । [दु० टी० ]
अनु० । अपि चेति बहुलार्थश्चेत् किं प्रतिपदविधानेन । टगितिमात्रं विदध्याद् अमनुष्यकर्तृकेऽप्यभिधानलक्षणा हि कृतः इति भावः ? सत्यम्, प्रपञ्चार्थमेव || १०५९।
—
[समीक्षा]
मनुष्यभिन्न कर्ता होने पर 'जायाघ्नस्तिलकः, पतिघ्नी पाणिरेखा' शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'टक्' प्रत्यय किया गया है । पाणिनि का सूत्र है "अमनुष्यकर्तृके च” (अ० ३।२।५३ ) | अतः उभयत्र समानता ही है ।
-
[रूपसिद्धि]
१. जायाघ्नस्तिलकः । रूपसिद्धि पूर्व सूत्र सं० २. पतिघ्नी पाणिरेखा । रूपसिद्धि पूर्ववत् । ३. श्लेष्मघ्नं त्रिकटुकम्। श्लेष्मन् + हन् + टक् + सि। श्लेष्माणं हन्ति । 'श्लेष्मन्' के उपपद में रहने पर 'हन्' धातु से 'टक्' प्रत्यय आदि कार्य पूर्ववत् । ४-५ पित्तघ्नं घृतम् । पित्त हन् + टक् + सि। पित्तं हन्ति । वातघ्नं तैलम् । वातं हन्ति । रूपसिद्धि की प्रक्रिया पूर्ववत् ॥ १०५९/
+
१०५८ की तरह ।