________________
कातन्त्रव्याकरणम्
१०१२. प्रे दाज्ञः [४।३।७]
[सूत्रार्थ]
कर्मकारक तथा ‘प्र' उपसर्ग के उपपद में रहने पर 'दा-ज्ञा' धातुओं से 'क' प्रत्यय होता है ।। १०१२।
२३८
[दु० वृ० ]
1
कर्मणि प्रे चोपपदे दाज्ञाभ्यां को भवति । प्रपाप्रदः पथिप्रज्ञः । दारूपमिह गृह्यते, न संज्ञा ज्ञासाहचर्यात् । तेन स्तनौ प्रधयतीति स्तनप्रधायः || १०१२ |
[वि० प० ]
प्रे० । साहचर्यादिति । ज्ञाधातुनेति शेषः || १०१२ ।
[क० च०]
रूपमिति । 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति न्यायाद् दासंज्ञेति साहचर्याद् यस्य दासंज्ञकस्य दारूपं तस्य ग्रहणमिति, न केवलं सञ्ज्ञामात्रम्, अपि तु सञ्ज्ञाद्वारकमित्यर्थः । न च "दामागायति ०" ( ३।४।२९) इत्यादौ ईदृक् कथन्न स्यादिति वाच्यम्, आलोपे सति निमित्तम्, न तु नैमित्तिक आलोप इति । वस्तुतः शर्ववर्मणा कृता दासंज्ञा तत्सूत्रसाहचर्येऽणि सति स व गृह्यते, नात्र " मीनात्यादिदादीनामा' (४।१।३९) इत्याख्यातिकानुसारेण, असाहचर्ये तु अत्रापि संज्ञा यथा " उपसर्गे दः किः " (४|५|७० ) इति ॥ १०१२।
[समीक्षा]
'प्रपाप्रदः, पथिप्रज्ञः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "प्रे दाज्ञः " (अ० ३।२।६)।
-
अतः उभयत्र समानता ही है ।
[विशेष वचन ]
१. दारूपमिह गृह्यते न संज्ञा, ज्ञासाहचर्यात् (दु० वृ०)। [रूपसिद्धि]
१. प्रपाप्रदः । प्रपा प्रदा + क + सि । 'प्रपा' तथा 'प्र' के उपपद में रहने पर 'डु दाञ् दाने' (२।८४) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, धातुघटित आकार का लोप तथा विभक्तिकार्य ।
२. पथिप्रज्ञः । पन्थि + प्र + ज्ञा + क + सि । 'पन्थि' तथा 'प्र' के उपपद में रहने पर 'ज्ञा अवबोधने' (८।३१) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् ॥ १०१२। १०१३. समि ख्यः [ ४ | ३ |८ ]
[सूत्रार्थ]
कर्म कारक तथा ‘सम्’ उपसर्ग के उपपद में रहने पर 'चक्षिङ्' धातु से 'क' प्रत्यय होता है ।। १०१३ |