________________
५७
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [समीक्षा
'उपलम्भ्यानि धनानि, उपलम्भ्या भवता विद्या' इत्यादि शब्दरूपों के सिद्ध्यर्थ लभूधातुवर्ती भकार से पूर्व अपेक्षित मकारविधान दोनों व्याकरणों में किया गया है । पाणिनि का नुमागमविधायक सूत्र है - "उपात् प्रशंसायाम्' (अ० ७।१।६६) । सामान्यतया पाणिनीय प्रक्रिया में दुरूहता तथा कातन्त्रीय प्रक्रिया में सरलता प्रतीत होती है ।
[रूपसिद्धि]
१. उपलम्भ्यानि धनानि। उप + लभ् + य + जस् । 'उप' उपसर्गपूर्वक 'ड लभष् प्राप्तौ' (१।४७२) धातु से “शकिसहिपवर्गान्ताच्च'' (४।२।११) सूत्र द्वारा 'य' प्रत्यय, प्रकृत सूत्र से मकारागम तथा विभक्तिकार्य ।।८८२।
८८३. वा कृति रात्रेः [४।१।२८] [सूत्रार्थ]
कृत्प्रत्ययान्त धातु के परे रहते ‘रात्रि' शब्द के अन्त में मकारागम होता है विकल्प से ।।८८३।
[दु० वृ०]
कृदन्ते धातौ परे रात्रेर्मोऽन्तो भवति वा । रात्रिञ्चरः, रात्रिचरः । रात्रिमट:, रात्र्यटः। पचादित्वादच् । रात्रिम्मन्य इति नित्यम्, उपपदाश्रयत्वात् ।।८८३।
[दु०टी०]
वा कृति०। कृतीति सामान्यवचनात् समासमात्रे। रात्रौ चरतीति रात्रिचरः। "चरेष्टः" (४।३।१९)। अटतीत्यटः, रात्रावट: राज्यटः। रात्रिम्मन्य: इत्यादि अप्राप्ते तावदियं विभाषा, प्राप्तेऽपि कथन्न भवतीति ? सत्यम्। सोपपदविधिना निरुपपदविधिर्बाध्यते इत्यर्थः। अन्य आह - 'पूर्वपरयोः परविधिर्बलवान्' (पुरु० परि० पा० ३९) इति परशब्दस्येष्टवाचित्वात् पूर्व एव भवतीति।।८८३।
[वि० प०]
वा कृति० । रात्रौ चरतीति "चरेष्टः" (४।३।१९)। अटतीत्यटः, रात्रावट इति वाक्यम् । रात्रिम्मन्य इति । सोपपदविधिना निरुपपदविधयो बाध्यन्ते इति न्यायात् परोऽप्ययं विकल्पे "ह्रस्वारुषोर्मोऽन्तः" (४।१।२२) इत्यनेन बाध्यते इत्यर्थः ॥८८३।
[समीक्षा]
'रात्रिञ्चर:, रात्रिमट:' इत्यादि शब्दों के सिद्ध्यर्थ 'रात्रि' शब्द के अन्त में मकारविधान दोनों ही शाब्दिक आचार्यों ने किया है । पाणिनि का ममागमविधायक सूत्र है – “रात्रे: कृति विभाषा'' (अ० ६।३।७२) । पाणिनीय मुमागम तथा तदर्थ परिभाषासूत्र “मिदचोऽन्त्यात् पर:'' (अ० १।१।४७) की अपेक्षा कातन्त्रीय एक ही सूत्र द्वारा मकार का रात्रि-शब्द के अन्त में विधान करना सरलता का परिचायक है।