________________
४२२
कातन्त्रव्याकरणम
[समीक्षा]
'करिष्यन् व्रजति, करिष्यमाणो व्रजति' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'स्य' सहित ‘शन्तुङ् - आन' प्रत्यय किए हैं, जब कि पाणिनि “स्यतासी लल्टोः " (अ० ३।१।३३ ) से ‘स्य' प्रत्यय तथा “ल्ट: सद् वा '' (अ० ३।३।१४) से 'शत - शानच्' प्रत्यय करते हैं । एतदर्थ “तो सत् '” (अ० ३।२।१२७) इस संज्ञासूत्र का भी स्मरण करना पड़ता है । इस प्रकार अनुबन्ध-योजना को छोड़कर पाणिनीय व्याकरण में सूत्रत्रयप्रयुक्त गौरव तथा कातन्त्रव्याकरण में एक सूत्र से ही अभीष्ट निर्देश के कारण लाघव कहा जा सकता है ।
[विशेष वचन] १. चकारः सुखावबोधार्थः (दु० टी०) । २. किं संहिताग्रहणन ? सत्यम् , सुखार्थम् (क० च०) । ३. आदिशब्दोऽयं समीपवचनोऽवयववचनो वा (क० च०) । ४. इति पक्षे स्थितावपीदं ज्ञापकमिति चेत् तथापि वैचित्र्यार्थम् (क० च०) । [रूपसिद्धि]
१-८. करिष्यन् व्रजति। कृ + स्य - शन्तृङ् + सि । करिष्यमाणो व्रजति। कृ + स्य + आन + सि। कटं करिष्यन् व्रजति। कृ + स्य + शन्तृङ् + सि । कटं करिष्यमाणो व्रजति । कृ + स्य- आन+ सि । करिष्यन्। कृ + स्य - शन्तृङ् + सि । करिष्यमाणः। कृ + स्य + आन + सि । हे करिष्यन् ! कृ + स्य - शन्तृङ् + सि। हे करिष्यमाण! कृ + स्य - आन + सि। 'डु कृञ् करणे' (७७) धातु से भविष्य अर्थ में स्यसहित 'शन्तृङ् - आन' प्रत्यय, इडागम, गुणादेश तथा विभक्तिकार्य ।। ११७२ । ।। इति सम्पादकीयसमीक्षायां चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुकानपादः
समाप्तः।।
: ० :