SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २०२ कातन्त्रव्याकरणम् भावे । समूह्य इति ऊहिना सिद्धम् । अस्यापि क्वचिद् वहत्यर्थे प्रयोगः । संवाह्य इति चाग्नौ भवत्येव ।।९८३। [दु० टी०] चित्या०। अग्निचित्या भावे इति कर्म निरस्तम् । निपातनादेव स्त्रीलिङ्गता । अग्नावित्यधिकारश्चित्यशब्दं प्रयोजयति । पूर्वयोगेण कृतस्तकारागमोऽयमिहोभयत्राख्येय इति। समह्य इत्यादि । सम्पूर्वस्य वहे: किं निपातनेन, अग्नावर्थे वहेरर्थमहिना गृह्णन्ति, पण्डिता इत्यर्थः । ब्राह्मणे शास्त्रे समूह्यमिति । क्वचिदिति समूहशब्दस्यार्थ ऊहिना दर्श्यते। समूह्य इति ऊहे: सम्पूर्वस्याग्नेरन्यत्र घ्यण् नाभिधीयते ।।९८३। [वि० प०] चित्या०। समूह्य इत्यादि। न तु वहेरयं निपातो वक्तव्य इति भावः। यद्येवं वहेरग्नावपि प्रयोगान्यत्वं प्राप्नोतीत्यत आह- संवाह्यः इति चेति ।।९८३। [क० च०] चित्या० । ऊहिनेति । ऊहेर्वितर्कार्थत्वात् कथं वहेरर्थः प्रतीयते इत्याह - अस्यापीति । अस्मन्मते ऊहेरित्यर्थः ।।९८३। [समीक्षा 'चित्य: - अग्निचित्या' शब्दों को दोनों व्याकरणों में निपातनविधि से सिद्ध किया गया है । पाणिनि का सूत्र है – “चित्याग्निचित्ये च' (अ० ३।१।१३२) । अत: उभयत्र समानता ही है । [विशेष वचन] १. समूह्य इति ऊहिना सिद्धम् , अस्यापि क्वचिद् वहत्यर्थे प्रयोगः (दु० वृ०) । २. अग्नावर्थे वहेरर्थमूहिना गृह्णन्ति पण्डिताः (दु०टी०) । [रूपसिद्धि] १. चित्योऽग्नि: । चि + घ्यण् + सि । चीयतेऽसौ । 'चिञ् चयने' (४५) धातु से 'घ्यण' प्रत्यय, तकारागम तथा विभक्तिकार्य । २. अग्निचित्या। अग्नि + चि + घ्यण् + आ + सि । अग्नेश्चयनम् । 'अग्नि' शब्द के उपपद में रहने पर 'चि' धातु से 'घ्यण' प्रत्यय, तकारागम, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानदीर्घ तथा विभक्तिकार्य ।।९८३। ९८४. अमावस्या वा [४।२।४५] [सूत्रार्थ) सहार्थक ‘अमा' शब्द के उपपद में रहने पर 'वस्' धातु से घ्यणप्रत्ययान्त 'अमावस्या' शब्द निपातन से सिद्ध होता है ।।९८४/
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy