________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६२९ वि०प०।
न डी । डीश्विभ्यां "ल्वाद्योदनुबन्धाच्च' (४।६।१०४) इति निष्ठातकाग्म्य नत्वम्, श्वयतेस्तु यजादित्वात् सम्प्रसारणम्, “तद् दीर्घमन्त्यम्' (४।१।५२) इति दीर्घः। लस्जे: "स्कोः संयोगाद्योरन्ते च' (३।६।५४) इति सलोपे, जकारस्य गत्वे चान्तरङ्गत्वात् पश्चान्निष्ठातकारप्य नत्वम्। ननु ओदनुबन्धोऽस्य निष्ठातकारस्य नत्वार्थः पठ्यते. नत्वं चानन्तरस्य निष्टातकारस्य। यदि इट् स्यात् तदा तेन व्यवधानानत्वं न स्याद् इत्योदनबन्धो व्यर्थ: स्यात्, तस्मादोदनुबन्ध एवेडभावस्य ज्ञापका भवितव्य इति किमनबन्धेनेत्याह-- लस्जेरिति। चेतशब्द: किमित्ययानन्तरम् आशङ्कायों द्रष्टव्यः। सविकल्पमिति। कदाचिद् इडागमोऽपि स्यादिति भावः। वाशब्देन त ओदनवन्धबलाद् इटा व्यवहितस्यापीति पक्षान्तरमाहतथेति। ष्वादय ओदनबन्धा इति हांड: ओदनुबन्धत्वम्, श्वयतेस्तु साक्षादेव। तथा पूर्वोक्तादव हेतोरिति। ननु डीभानुभावादिकोऽप्यस्ति न चायमोदनुबन्ध इति तदर्थः पाटः कथन स्यात्? सत्यम्, ओदनुबन्धपक्षे तदिदमुक्तम्। भौवादिकपक्षे त्ववश्यं कार्य डाङ्ग्रहणम्। इदमयुक्तमेवेत्यन्ये। इह ओदनुबन्धस्यैव डीङो ग्रहणं शयतिना साहचर्यात्। भौवादिकस्य तु डयित:. दृयितवान् इति इट् स्यादेव। अत एव केचित् शोङ्-पूङ्-इत्यादौ डाङ्ग्रहणं गुणार्थमाचक्षते।
वृत्तिकारस्य तु मतम्- शीपङित्यादौ डीङ्ग्रहणाभावाद् भौवादिकस्यापीटप्रतिषेधः, अन्यथा गणार्थ ङीङ्ग्रहणां कर्यात्। न च निष्ठाया नत्वाभावः शङ्कनीयः। देवादिकस्यैव पाटोऽयं यत्रर्थ ओदनुवन्धार्थश्चेति। तदिदमुक्तं डयतग्वायं निर्देश: श्यत्रर्थ आदनुबन्धाश्चनि।।१३७५ ।
क० त०]
न डी! लग्न तुल्याटि अथान्तरङ्गवाद गत्वपि कृत "अघोषे प्रथमः। (२।३।६१) इति कथन्न मात् तस्याप्यन्तरङ्गत्वात्। न च सकृद्बाधितत्वादिति वाच्यम्, भग्नः इत्यादिसिद्धः। नच निमित्ताभावे नैमित्तिकस्याप्यभावी भविष्यति, तदा हि गकारस्याप्यभावः स्यात्? सत्यम्, कृतेऽपि कत्वे "धुटां तृतीयः'' (२।३।६०) इति प्रवर्तत। ननु चतुर्थेष्ववति नियमान स्यादिति वाच्यम्, लक्ष्यदृष्ट्या नियमाभावग्य दृष्टत्वात्। अन्यथा 'रुग्णः, भुग्नः' इत्यपि कथं स्यादिति।
पद्भ्यां भौवादिकपक्षे त्विति अस्मिन पक्षे भौवादिकस्य 'डीतः, डीतवान्' दुनित कश्चित्! वृनिकाग्म्येति। वृत्तिकारमते ‘डीन:, डीनवान्' इत्येव भवति। न च मौवाटिकस्य नत्ला भावशङ्का स्यादित्याह- न चेति। पाटोऽयमिति दिवाति शेषः। श्यन्नधों वन्नर्थ इत्यर्थ ओदिन ति ओदनुबन्धार्थ इत्यर्थः। एति गच्छनि व्युत्पन्या परक्रियायामनवन्धमज्ञायां तदिदनकमिति धातुवृत्ताविति शेष:!