________________
२७६
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. वा! हंसः। वार + चर् + ड - सि । वारि चरति । 'वार' शब्द के उपपद में रहने पर 'चर् गतौ' (१।१८९) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, डानुबन्ध से धातुगत 'अर्' भाग का लोप तथा विभक्तिकार्य ।
२. गिरिशः। गिरि + शी + ड + सि । गिरौ शेते । 'गिरि' शब्द के उपपद में रहने पर 'शीङ् शये' (२।५५) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् ।
३. वराहः। वर + आ + हन् + ड + सि । वरान् आहन्ति । 'वर' तथा 'आङ्' उपसर्ग के उपपद में रहने पर 'हन हिंसागत्योः ' (२।४) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् ।
४. परिखा। परि + खन् + ड + आ + सि । परिखन्यते या । ‘परि' पूर्वक ‘खनु अवदारणे' (१।५८४) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् ॥१०५४।
१०५५. हन्तेः कर्मण्याशीर्गत्योः [४।३।५०] [सूत्रार्थ]
कर्म के उपपद में रहने पर आशी: तथा गति अर्थ में 'हन्' धात् से 'ड' प्रत्यय होता है ।।१०५५।
[दु० वृ०]
कर्मण्युपपदे आशिषि गतौ च वर्तमानाद् हन्तेडों भवति । शक्रं वध्यात् शक्रहः। क्रोशं हन्ति क्रोशहः । कर्मण्येव निरपेक्षत्वात् । कर्मग्रहणं सुखार्थम् ।।१०५५।
[वि० प०]
हन्ते: । ननु हन्ते: सकर्मकत्वात् कर्मण्य्पपदे भविष्यति किं कर्मग्रहणेनेति? न च नामाधिकारादसिना वध्यादित्यत्र प्रसङ्ग इति, सापेक्षत्वात्। अपेक्षते हि शक्रं कर्मेत्याहकर्मण्येवेति। ननु कर्मणोऽपि करणापेक्षत्वात् कुतो निरपेक्षता? तदयुक्तम्। कर्ता हि क्रियासिद्ध्यर्थं साक्षात् करणमपेक्षते न तु कर्म। तस्य सकरणकर्तृप्रसाधितक्रियाव्याप्यत्वात् करणस्य तु सापेक्षता युज्यते, उद्यमननिपातलक्षणस्य तत्कृतव्यापारस्य कर्मविषयत्वादिति न दोष: ।।१०५५।
[क० च०] हन्तेः। पञ्जिका न कर्मेति। न कर्तृकरणमपेक्षते इत्यर्थः।।१०५५। [समीक्षा
'शक्रहः, क्रोशहः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'ड' प्रत्यय का विधान किया है । पाणिनि का सूत्र है – “आशिषि हन:' (अ० ३।२।४९) । पाणिनि ने सूत्र में कर्म अर्थ नहीं पढ़ा है, इसकी पूर्ति वार्त्तिककार ने की है - "कर्मणि समि च' । अत: कातन्त्र का निर्देश अधिक समीचीन है ।
[विशेष वचन] १. कर्मग्रहणं सुखार्थम् (दु० वृ०) । २. कर्ता हि क्रियासिद्ध्यर्थं साक्षात् करणमपेक्षते न तु कर्म (वि० प०) ।