SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः १०५३. विहङ्ग - तुरङ्ग - भुजङ्गाश्च [ ४ | ३ | ४८ ] [ सूत्रार्थ ] सञ्ज्ञा. अर्थ में विहङ्ग, तुरङ्ग तथा भुजङ्ग शब्द 'ड' प्रत्ययान्त सिद्ध होते हैं ।। १०५३। [दु० वृ०] एते डप्रत्ययान्ता निपात्यन्ते सञ्ज्ञायामेव । विहायसा गच्छतीति विहङ्गः । तुरो गच्छतीति तुरङ्गः । भुजाभ्यां गच्छतीति भुजङ्गः । चकारात् पतो गच्छतीति पतङ्गः । प्लवेन गच्छतीति प्लवङ्गः।।१०५३। २७५ [समीक्षा] पाणिनीय व्याकरण में उक्त तीनों शब्दों के सिद्ध्यर्थ सूत्र नहीं बनाए गए हैं। 'विहङ्ग' शब्द को सिद्ध करने के लिए वार्त्तिक है सूत्र " खच्च डिद् वा वक्तव्यः " (अ० ३।२।३८ - वा० ) । इस प्रकार यहाँ कातन्त्रीय उत्कर्ष कहा जा सकता है। ― [रूपसिद्धि] + १. विहङ्गः । विहायस् + गम् ड + सि । विहायसा गच्छति । 'विहायस् ' के उपपद में रहने पर ‘गम्लृ गतौ' (१।२७९) धातु से 'ड' प्रत्यय, विहायस्' को 'विह' आदेश, मकारागम, 'अम्' का लोप तथा विभक्तिकार्य । + गम् २-३ तुरङ्गः । तुर + गम् + ड सि । तुरस्त्वरावान् गच्छति । भुजङ्गः । भुज+ + ड + सि । भुजाभ्यां गच्छति । प्रक्रिया पूर्ववत् ॥ १०५३। १०५४. अन्यतोऽपि च [ ४ | ३ | ४९ ] [सूत्रार्थ] सञ्ज्ञा तथा असञ्ज्ञा अर्थ में गम्- भिन्न धातु से भी नाम के उपपद में रहने पर 'ड' प्रत्यय होता है ॥१०५४। [दु० वृ०] गमेरन्यस्मादपि सञ्ज्ञायामसञ्ज्ञायामपि नाम्न्युपपदे डो भवति । वारि चरतीति वाचें हंसः । गिरौ शेते गिरिशः । वरान् आहन्ति वराहः । परिखन्यते परिखा, कर्मण्यपि दृश्यते।। १०५४। [दु० टी०] अन्य० । ननु " शीङोऽधिकरणे" (४।३।१८) इत्यचा भवितव्यम् कथं गिरिश: ? अपिशब्दस्य बहुलार्थत्वाड् डो भवति ॥ १०५४। J [समीक्षा] पाणिनीय वाङ्मय में वार्त्तिककार द्वारा 'गिरिश' शब्द को छन्द में सिद्ध किया गया है - "गिरौ डश्छन्दसि' । 'वराह - परिखा' शब्दों की सिद्धि भी "डप्रकरणेऽन्येष्वपि दृश्यते” (अ० ३।२।४८ - वा० ) वार्त्तिक द्वारा सम्भव है । इस प्रकार कातन्त्रीय निर्देश उत्कर्षाधायक है ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy