________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
१०५३. विहङ्ग - तुरङ्ग - भुजङ्गाश्च [ ४ | ३ | ४८ ]
[ सूत्रार्थ ]
सञ्ज्ञा. अर्थ में विहङ्ग, तुरङ्ग तथा भुजङ्ग शब्द 'ड' प्रत्ययान्त सिद्ध होते हैं ।। १०५३। [दु० वृ०]
एते डप्रत्ययान्ता निपात्यन्ते सञ्ज्ञायामेव । विहायसा गच्छतीति विहङ्गः । तुरो गच्छतीति तुरङ्गः । भुजाभ्यां गच्छतीति भुजङ्गः । चकारात् पतो गच्छतीति पतङ्गः । प्लवेन गच्छतीति प्लवङ्गः।।१०५३।
२७५
[समीक्षा]
पाणिनीय व्याकरण में उक्त तीनों शब्दों के सिद्ध्यर्थ सूत्र नहीं बनाए गए हैं। 'विहङ्ग' शब्द को सिद्ध करने के लिए वार्त्तिक है सूत्र " खच्च डिद् वा वक्तव्यः " (अ० ३।२।३८ - वा० ) । इस प्रकार यहाँ कातन्त्रीय उत्कर्ष कहा जा सकता है।
―
[रूपसिद्धि]
+
१. विहङ्गः । विहायस् + गम् ड + सि । विहायसा गच्छति । 'विहायस् ' के उपपद में रहने पर ‘गम्लृ गतौ' (१।२७९) धातु से 'ड' प्रत्यय, विहायस्' को 'विह' आदेश, मकारागम, 'अम्' का लोप तथा विभक्तिकार्य ।
+
गम्
२-३ तुरङ्गः । तुर + गम् + ड सि । तुरस्त्वरावान् गच्छति । भुजङ्गः । भुज+ + ड + सि । भुजाभ्यां गच्छति । प्रक्रिया पूर्ववत् ॥ १०५३। १०५४. अन्यतोऽपि च [ ४ | ३ | ४९ ]
[सूत्रार्थ]
सञ्ज्ञा तथा असञ्ज्ञा अर्थ में गम्- भिन्न धातु से भी नाम के उपपद में रहने पर 'ड' प्रत्यय होता है ॥१०५४।
[दु० वृ०]
गमेरन्यस्मादपि सञ्ज्ञायामसञ्ज्ञायामपि नाम्न्युपपदे डो भवति । वारि चरतीति वाचें हंसः । गिरौ शेते गिरिशः । वरान् आहन्ति वराहः । परिखन्यते परिखा, कर्मण्यपि दृश्यते।। १०५४।
[दु० टी०]
अन्य० । ननु " शीङोऽधिकरणे" (४।३।१८) इत्यचा भवितव्यम् कथं गिरिश: ? अपिशब्दस्य बहुलार्थत्वाड् डो भवति ॥ १०५४।
J
[समीक्षा]
पाणिनीय वाङ्मय में वार्त्तिककार द्वारा 'गिरिश' शब्द को छन्द में सिद्ध किया गया है - "गिरौ डश्छन्दसि' । 'वराह - परिखा' शब्दों की सिद्धि भी "डप्रकरणेऽन्येष्वपि दृश्यते” (अ० ३।२।४८ - वा० ) वार्त्तिक द्वारा सम्भव है । इस प्रकार कातन्त्रीय निर्देश उत्कर्षाधायक है ।