SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः ३३५ प्रादुर्भावे' (३।९४) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, 'न' घटित नकार का लोप, अन्लोप तथा विभक्तिकार्य । २. द्विजः । द्वि + जन् + ड सि । द्विर्जातः । 'द्वि' शब्द के उपपद में रहने पर + 'जन्' धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् । ३- ७. प्रजः । प्र + जन् परि+जन् +ड +सि परिजः । पुमांसमनुजातः । त्र्यनुजः । पूर्ववत् ।। १०९७ । + ड + सि । अभिजः । अभि + जन् ड + सि। पुमनुजः । पुमन्स् + अनु +जन् +ड + सि । + अनु +जन् +ड + सि। स्त्रियमनुजातः । प्रक्रिया स्त्री = [ सूत्रार्थ ] अतीत भूत अर्थ में । १०९८. निष्ठा [४ । ३ । ९३] धातु से निष्ठासंज्ञक प्रत्यय होता है ।। १०९८ । [दु० वृ०] अतीते वर्तमानाद् धातोर्निष्ठाप्रत्ययो भवति । कृतः, कृतवान् । शयितः, शयितवान् ।। १०९८ । [दु० टी०] निष्ठा । यदि पुनरिह क्तक्तवतू निष्ठेति विधिपूर्विका संज्ञोच्यते, अतीते क्तक्तवन्तू भवतस्तौ च निष्ठेति तदा भिन्न इति दाद् दस्य चेति न भवति । ञ्यनुबन्ध इत्यादिना वर्तमाने क्तस्य निष्ठासञ्ज्ञाभावात् ॥ १०९८ । [वि० प० ] निष्ठा । " शीङ्पूङ्धृषि ०" (४|१|१५ ) निष्ठाया गुणित्वात् शीडो गुणः ॥ १०९८। [समीक्षा] भूत अर्थ में ‘कृतः, कृतवान् भुक्तवान् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में निष्ठासंज्ञक प्रत्यय किए गये हैं । पाणिनि का सूत्र है- “निष्ठा” (अ० ३।२।१०२) । 'क्त' प्रत्यय के लिए कातन्त्रकार ने नकारघटित 'क्तवन्तु' प्रत्यय माना है । दोनों ही अवस्थाओं में कहीं नकारागम तो कहीं नलोप करना पड़ता है । इस प्रकार उभयत्रं समानता ही है । " [रूपसिद्धि] १. कृतः । कृ + क्त + सि । 'डुकृञ् करणे' (७।७ ) धातु से प्रकृत सूत्र द्वारा
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy