________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
३३५
प्रादुर्भावे' (३।९४) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, 'न' घटित नकार का लोप, अन्लोप तथा विभक्तिकार्य ।
२. द्विजः । द्वि + जन् + ड सि । द्विर्जातः । 'द्वि' शब्द के उपपद में रहने पर
+
'जन्' धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् ।
३- ७. प्रजः । प्र + जन्
परि+जन् +ड +सि
परिजः । पुमांसमनुजातः । त्र्यनुजः । पूर्ववत् ।। १०९७ ।
+ ड + सि । अभिजः । अभि + जन् ड + सि।
पुमनुजः । पुमन्स् + अनु +जन् +ड + सि । + अनु +जन् +ड + सि। स्त्रियमनुजातः । प्रक्रिया
स्त्री
=
[ सूत्रार्थ ] अतीत भूत अर्थ में
।
१०९८. निष्ठा [४ । ३ । ९३]
धातु
से निष्ठासंज्ञक प्रत्यय होता है ।। १०९८ ।
[दु० वृ०]
अतीते वर्तमानाद् धातोर्निष्ठाप्रत्ययो भवति । कृतः, कृतवान् । शयितः, शयितवान् ।। १०९८ । [दु० टी०]
निष्ठा । यदि पुनरिह क्तक्तवतू निष्ठेति विधिपूर्विका संज्ञोच्यते, अतीते क्तक्तवन्तू भवतस्तौ च निष्ठेति तदा भिन्न इति दाद् दस्य चेति न भवति । ञ्यनुबन्ध इत्यादिना वर्तमाने क्तस्य निष्ठासञ्ज्ञाभावात् ॥ १०९८ ।
[वि० प० ]
निष्ठा । " शीङ्पूङ्धृषि ०" (४|१|१५ ) निष्ठाया गुणित्वात् शीडो गुणः ॥ १०९८। [समीक्षा]
भूत अर्थ में ‘कृतः, कृतवान् भुक्तवान् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में निष्ठासंज्ञक प्रत्यय किए गये हैं । पाणिनि का सूत्र है- “निष्ठा” (अ० ३।२।१०२) । 'क्त' प्रत्यय के लिए कातन्त्रकार ने नकारघटित 'क्तवन्तु' प्रत्यय माना है । दोनों ही अवस्थाओं में कहीं नकारागम तो कहीं नलोप करना पड़ता है । इस प्रकार उभयत्रं समानता ही है ।
"
[रूपसिद्धि]
१. कृतः । कृ + क्त + सि । 'डुकृञ् करणे' (७।७ ) धातु से प्रकृत सूत्र द्वारा