SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३३४ कातन्त्रव्याकरणम् [रूपसिद्धि १. जलजम्। जल + जन् + ड + सि । जले जातम् । 'जल' शब्द के उपपद में रहने पर ‘जनी प्रादुर्भावे' (३।९४) धातु से 'ड' प्रत्यय, ‘ड् ' अनुबन्ध के फलस्वरूप 'अन् ' का लोप तथा विभक्तिकार्य । २. सरसिजम्। सरसि + जन् + ड + सि । सरसि जातम् । 'सरसि' के उपपद में रहने पर 'जन् ' धातु से 'ड' प्रत्यय आदि कार्य प्राय: पूर्ववत् । ३-७. बुद्धिजः। बुद्धि + जन् + ड + सि । बुद्धेर्जात: । क्रोधजम्। क्रोध + जन् + ड + सि । क्रोधाज्जातम् । संस्कारजः। संस्कार + जन् + ड + सि । संस्काराज्जातः । ब्राह्मणजो धर्मः। ब्राह्मण + जन् + ड + सि । ब्राह्मणाज्जातः। क्षत्रियजं युद्धम् । क्षत्रिय - जन् + ड + सि । क्षत्रियाज्जातम् । प्रक्रिया पूर्ववत् ।।१०९६। १०९७. अन्यत्रापि च [४।३।९२] [सूत्रार्थ] सप्तम्यन्त-पञ्चम्यन्त से भिन्न शब्दों के भी उपपद में रहने पर 'जन् ' धातु से 'ड' प्रत्यय होता है ।।१०९७/ [दु० वृ०] अन्यस्मिन्नुपपदेऽतीते वर्तमानाज्जनेझै भवति । न जातोऽजः। द्विर्जातो द्विजः। प्रजः, अभिजः, परिजः। पुमांसमनुजातः पुमनुजः। स्त्रियमनुजात: स्त्यनुजः ।।१०९७/ [वि०प०] अन्यत्रा०। पुमांसमनुजात इति उपसर्गोऽयमनुशब्दः। कर्मप्रवचनीये तु नाभिधानम्। पुमनुजेति। स्त्रियामुदाहरणमुचितम् । एवं स्त्रियमनुजात: स्त्यनुजः कुमारः इति।।१०९७। [क० च०] अन्य०। पुमनुजेति। तर्हि कथं वृत्तौ पुमनुजः इति पुंसि दर्शितमित्याह - पुंसि सामान्येनेति हेमः। योगरूढवशात् पुमनुजशब्देन स्येवोच्यते इत्यर्थः। तथा स्त्यनुजशब्देन पुमानेव ।।१०९७। ।। इति श्रीसुषेणविद्याभूषणाचार्यविरचिते कलापचन्द्रे कृत्प्रत्ययाध्याये चतुर्थे कर्मादिपादस्तृतीयः समाप्तः ।। [समीक्षा अजः, द्विजः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने एक भिन्न सूत्र द्वारा 'ड' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- “अन्येष्वपि दृश्यते'' (अ० ३।२।१०१)। अत: उभयत्र समानता ही है । [रूपसिद्धि १. अजः। न + जन् + ड+सि । न जातः । 'नञ् ' के उपपद में रहने पर 'जनी
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy