SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३३६ कातन्त्रव्याकरणम् 'क्त' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव. धातुविभक्तिवर्जमर्थवल्लिङ्गम् ' (२।११) से 'कृत्' शब्द की लिङ्गसंज्ञा, सि- प्रत्यय तथा विसर्गादेश ।। २. कृतवान् । कृ-क्तवन्तु -सि । 'कृ' धातु से 'क्तवन्तु' प्रत्यय, लिङ्गसंज्ञा तथा विभक्तिकार्य । ३. शायितः। शी - इट् - क्त - सि । ‘शीङ् शये' (२।५५) धात् से क्त - प्रत्यय, इडागम, गुण, अयादेश तथा विभक्तिकार्य ।। ४. शयितवान्। शी - इट् + क्तवन्तु -सि । 'शी' धातु से क्तवन्तु प्रत्यय, इडागम, गुण, अयादेश, ‘शयितवन्त् ' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य ।। १०९८। १०९९. वनिप् सुयजोः [४।३।९४] [सूत्रार्थ] भूत अर्थ में 'सु-यज्' धातुओं से 'वनिप्' प्रत्यय होता है।।१०९९। [दु० वृ०] अतीते वर्तमानयोः स्यजोवनिब् भवति । सुतवान्-सुत्वा । इष्टवान् -यज्वा, यज्वानो। ङकारोऽगुणार्थ:।।१०९९। [दु० टी०] ङ्वनिप्० । पकारः "धातोस्तोऽन्तः पानुबन्धे'' (४।१।३०) इति विशेषणार्थः। स्त्रियाम् - यज्वरी । वनो नकारस्यारेफप्रकृतेरपि रत्वम् । नन् च सुनोत: क्वनिव् यजेश्च वनिप् सिद्धः ? सत्यम् । नियमार्थं सुयजिभ्यां वनिबेव यथा स्यात् क्विबादयो भा भूवन्निति, दृशिग्रहणं तत्र प्रयोगानुसारार्थ चेत् तथापि प्रपञ्चः श्रेयानिति ।।१०९९ । [वि० प०] ङ्वनिप्छ। सुत्वेति । पानवन्धत्वात् तोऽन्तः। यदि पुनः अन्येभ्योऽपि दृश्यन्ते सुञः क्वनिप् यजेश्च वनिप् भविष्यति किमनेनेत्युच्यते, तदा नियमार्थमेवेदं भविष्यति - आभ्यां वनिबेव न क्वनिबाद याः । तदपि दृशिग्रहणादिति चेत् तर्हि प्रपञ्चार्थमिदमपि।।१०९९। ।। इत्याचार्यश्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः समाप्तः ।। [समीक्षा 'सुत्वा-यज्वा' शब्दरूपों की सिद्धि के लिए दोनों ही आचार्यों ने 'ङ्वनिप् प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "सयजोवनिप्' (अ० ३।२।१०३)। अत: उभयत्र समानता ही है ।। १०९९ । [रूपसिद्धि] १. सुत्वा। सु + ङ्वनिप् - सि । सुतवान् । 'षुञ् अभिषवे' (४।१) धातु से
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy