SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपाद: अकृत सूत्र द्वारा ‘वनिप् ' प्रत्यय, 'ङ् -इ-प् ' अनन्या ना! ....: नकारागम, 'स्त्वन्' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य । २-३. यज्वा, यज्वानौ । यज् - वनिप् + सि. . देवपूजासङ्गतिकरणदानेषु'। (१।६०८) धातु से वनिप् प्रत्यय आदि । गर्ववत् ।। १०९१ । ११००. जीर्यतेरन्तृन् [४।३।९५] [सूत्रार्थ] भूतकाल अर्थ में ‘जू' धातु से 'अन्तॄन् ' प्रत्यय होता है ।।११० । [दु० वृ०] अतीते वर्तमानाज्जीर्यतेरन्तृन् भवति । जरन्, जरती । कारो ....... श्वोच्चारणार्थः ।। ११००। ।। इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तौ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः समाप्तः।। [दु० टी०] जीर्य० । जृष इति सिद्धे तिग्निर्देश: पाठसुखार्थोऽसन्देहार्थश्च भवताअन्तृरिति नकारमन्तरेण विसर्जनीये सति सकारान्तोऽयमिति प्रतिपद्येत ।।११०० । ।। इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तिटीकायां चतुर्थे ‘कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः समाप्तः ।। [समीक्षा 'जरन्, जरन्तौ, जरती' आदि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'अन्तृन पाणिनि ने 'अतृन्' प्रत्यय किया है। पाणिनि का सूत्र है .. 'जीयनरत में (अ० ३।२।१०४ । अत: प्राय: उभयत्र समानता ही है ।। [विशेष वचन] १. ऋकारो नकारश्चोच्चारणार्थः (दु० वृ०)। २. तिग्निर्देश: पाठसुखार्थोऽसन्देहार्थश्च (दु० टी० )। [रूपसिद्धि] १. जरन्। जृष् + अन्तृन् + सि । 'जष् वयोहानौ' (३।१८) धात् ये प्रकृत स द्वारा 'अन्तृन् ' प्रत्यय, गुण, 'जरन्त् ' की लिङ्ग सज़ा, सि-प्रत्यय तथा 'मि - न का लोप । २. जरती। जृष् + अन्तृन् + ई -सि । “जृष् ' धातु से 'अन्तृन् ' प्रत्यय, गुण. स्त्रीलिङ्ग में 'ई' प्रत्यय, नलोप तथा विभक्तिकार्य ।। ११०० । ।। इति कृत्प्रत्ययाध्याये चतुर्थे सम्पादकीयसमीक्षात्मकः कर्मादिपादस्तृतीयः समाप्तः।।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy