________________
कातन्त्रव्याकरणम्
[क० त०]
परावर । पूर्वेण सिद्ध वचनमिटमपत्रकालार्थम. प.शब्दन पन्दगम्य उच्यते अवरशब्देन पूर्वदशस्थ इति प्रयाग तथैव सिद्धः। योगाऽत्र विशेषणविशेयभावलक्षण: सम्बन्धः। अप्राप्येत्यादि। नदीमप्राप्नुवन् पर्वतस्तिष्टतीत्यर्थः। अतिक्रम्येन्यादि। पर्वतमतिक्रम्य नदी तिष्ठतीत्यर्थः। अथ सूत्रेण किं पूर्वेणैव सिद्धत्वात् नदेवाहभवतेरित्यादि। अथ पूर्वकालाभावे न स्यादिन्याह- पूर्वति। पर्वतानां नित्ययोगाऽत्र. अतो वर्तमानतेव युक्ता। अत्रापि पूर्वकालविवक्षति चद् आह- दु:खेत्यादि।।१८।।
[समीक्षा
'अप्राप्य नदी पर्वतः, अतिक्रम्य त पर्वतं नदी इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में क्त्वा' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है“परावरयोगे च” (अ०३।४।२०।। अत: उभयत्र समानता ही है।
[रूपसिद्धि
१-२. अप्राप्य नदी पर्वतः स्थितः। नञ्-प्र- आप क्त्वा-यप्-मि। अतिक्रम्य पर्वतं नदी स्थिता। अति-कम - क्त्वा-यप्- सि । 'नञ्-प्र पूर्वक 'आप्लु' धातु से तथा 'अति' पूर्वक 'क्रम्' धातु से 'क्वा प्रत्यय. यप् आदेश तथा विभक्तिकार्य।। १२८१।
१२९०. णम् चाभीक्ष्ण्ये द्विश्च पदम् [४।६।५] [सूत्रार्थ
आभीक्ष्ण्य=पौन:पुन्य अर्थ में समानकर्ता वाली दो धातुओं के अन्तर्गत पूर्वकाल में वर्तमान धातु से णम्-क्त्वा प्रत्यय होते है तथा णम्-क्त्वाप्रत्ययान्त पदों का द्वित्व भी होता है।।१२९०।
[दु०१०]
एककर्तृकयोर्धात्वर्थयोः पूर्वकाले वर्तमानाद् धातोर्णम् भवति क्त्वा चाभीक्ष्ण्ये पदं च द्विर्भवति। भोजं भोजं व्रजति, भक्त्वा भक्त्वा व्रजति। द्विश्च पदमिति सुखार्थमेव। लुनीहि लुनीहीति लोकतो दर्शनात्। यदयं भुङ्क्ते ततो व्रजति। यच्छब्दप्रयोगे तत:शब्देनैव क्रमस्याभिधानात् क्त्वा न भवति, आभीक्ष्ण्याभावाच्च णम् न स्यात्। यदयं पुनः पुनर्भुङ्क्ते ततो व्रजति। पुन:पुन:शब्देनाभीक्ष्ण्यस्याभिधानात्। यदयं भुक्त्वा व्रजति ततोऽधीत इति भोजनगमनयोः क्रमे क्त्वा गमनाध्ययनयोस्तु क्रमस्य तत:शब्देनाभिधानात्।। १२२० ।
[दु० टी०]
णम्। द्विरित्यादि। यथा त्याटिप द्विभावस्तवाव्ययकृत्स्वपि सिध्यनीति भावः। "न यद्यनाकाङ्क्ष' (अ०३।४।२३) इति न वक्तव्यम्। अनाकाङ्क्ष वाक्ये क्त्वाणमौ न भवतः इति मनसि कृत्वाह-- यदमित्यादि।। १ २९ ।।