SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १२२ कातन्त्रव्याकरणम् 'अब्जा:'-शब्दस्य “आधातोरघुट्स्वरे'' (२।२।५५) इत्याकारलोपो न स्यात्, स्याद वा? अत्राह कश्चित् - लाक्षणिकत्वान्न भवति। तदसत्, तत्र धातुग्रहणमश्रद्धोपलक्षणम्, श्रद्धाभिन्नाकारस्य लोपो भवतीत्यर्थः। अथ यदि लाक्षणिकस्य न स्यात् तदा किं श्रद्धाकारवर्जनेन? श्रद्धाकारो हि लाक्षणिक एव। तथा च परसूत्रम् - "आतो लोपोऽनाप" इति वार्तिकश्रीपती। तस्मादयमेव सिद्धान्तःविटक्रमीत्यत्र डा क्रमीति क्रियताम्, अत्रापि विड्ग्रहणं न क्रियताम्। एतेनैव डानुबन्धत्वेऽन्त्यस्वरादिलोपे सिद्धम् अब्जेति। तस्मात् तत्र विग्रहणं विधाय तस्मिन्ननात्वे आकारस्य प्रयोग: साध्यत्वेन स्थितिमान् प्रतिपादितः। अतो नलोप इति कश्चित् । एतत् सकलं समालोच्य लोप एव स्यादिति ब्रूते तन्नाजीगणत्, असाम्प्रदायिकत्वात् ।।९२५। [समीक्षा] 'अब्जाः, गोषाः, विजावा, अग्रेगा:' इत्यादि शब्दरूपों के सिद्ध्यर्थ धात्वन्तवर्ती अनुनासिक को आकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- “विड्वनोरनुनासिकस्यात्' (अ०६।४।४१)। अत: उभयत्र समानता ही है। [विशेष वचन] १. अनुनासिक एव प्राप्नोतीति व्यक्तिराश्रीयते, जातिरपि सानुनासिकार्थम् (द० टी०)। २. जातेरपि परिभाषाया अनुप्रवेशेन सानुनासिकार्थमाश्रीयते इति न दोष: (वि० प०)। ३. अभिधानादन्तस्थादिरूपमपि (क० च०)। [रूपसिद्धि] १. अब्जाः । अप् + जन् + विट् + सि। अप्सु जायते। 'अप्' शब्द के उपपद में रहने पर ‘जनी प्रादुर्भावे' (३।९४) धातु से "विट क्रमिगमिखनिसनिजनाम्" (४।३।६४) सूत्र द्वारा 'विट्' प्रत्यय, 'वि' का लोप, प्रकृत सूत्र से नकार को आकार तथा विभक्तिकार्य। २. गोषाः। गो + सन् + विट् + सि। गां सनोति। 'गो' शब्द के उपपद में रहने पर 'षणु दाने' (७।२) धातु से 'विट' प्रत्यय, 'वि' का लोप, नकार को आकार, षकार तथा विभक्तिकार्य। ३. विजावा। वि + जन् + वनिप् + सि। 'वि' उपसर्गपूर्वक ‘जनी प्रादुर्भावे' (३।९४) धातु से “अन्येभ्योऽपि दृश्यन्ते'' (४।३।६७) सूत्र द्वारा 'वनिप्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ४. अग्रेगावा। अग्रे + गम् + वनिप् + सि। अग्रे गच्छति। ‘अग्रे' शब्द के उपपद में रहने पर 'वनिप्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ५. अवावरी। ओण + वनिप् + ई + सि। 'ओण अपनयने' (१।१४७) धातु से 'वनिप्' प्रत्यय, ओ को अव्, णकार को आकार, “वनो र च' (कात० परि०स्त्रीप्र०, सू० ५) से नकार को रकार, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy