SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् स्वसिद्धि १.३. क्षुब्धो मन्थः। क्षुभ-क्त-सि। बाढं भृशम्। बाह-न-सि। स्वान्तं मनः । ध्वान्तं तम:। ध्वन्-न-सि। फाण्टम्। फण-क-सि। कष्टोऽग्निः, कष्टः ८ ... न मि। घुष्टा रज्जुः, घुष्टं शरीरम। घुष-क्त-आ- मि। 'क्षम यांट । न-प्रत्यय, इट् का प्रतिषेध तथा विभक्तिकार्य।। १ ३९८ ,२७९. लग्नम्लिष्टविरिब्धाः सत्ताविस्पष्टस्वरेषु [४।६।९४] |सूत्रार्थ सक्त अर्थ में क्त-प्रत्ययान्तं 'लग्न' शब्द, अविस्पष्ट अर्थ में 'मिनट' शब्द तथा स्वर अर्थ में 'विरिब्ध' शब्द निपातन से सिद्ध होता है।। १ ३ ७१। [दु०वृ०] ___ लग्नादयः क्तान्ताः सक्तादिष्वर्थेषु यथासङ्गचं निपात्यन्ते। लगे- लग्नं सनम्. लगितमन्यत्। म्लेच्छ- म्लिष्टम् अविस्पष्टम। म्लेच्छितमन्यत। भ-विरिब्धः स्वः। स्वर्ग ध्वनिम्त्र। विरेभिगमन्यत्। अन्ये तु विरिभितमिति प्रत्युदाहान्ति रिभिं सौत्रं धातुं मत्चेति। धृष्टो विधइति धृषरादनबन्धत्वात् शसोचोदनवन्धत्वाद् वेडिति प्रतिषेध: भागल-य एव रूढः। अन्यत्र धर्षितो विश्वसित: इत्यभिधानात्रोऽनित्यत्वाद् वा।।१३ ७९ ॥ [वि०प०] ला! 'धृषिशसी वैयात्ये' इति न वकव्यम् इत्याह-धृष्ट इत्यादि। वैयान्यं बागल्भ्यम् अविनीततेति यावत्।। १३७० [समीक्षा 'लग्न-म्लिष्ट-विरिब्ध' शब्दों की सिद्धि दोनों ही व्याकरणों में निपातन से की गई है। पाणिनि का सूत्र है- "क्षुब्धम्वान्तध्वान्नलग्नम्लिष्टविग्ब्धिफाण्टबाहानि मन्थमन- स्तम:सत्ताविस्पष्टस्वरानायासभृशेषु'" (अ०७।२।१८।। अन: उभयत्र पूर्ण समानता है। विशेष वचन १. अन्ये त विरिभितमिति प्रत्यदाहन्ति । दवा २. रिभिं सोत्रं धातं मत्वा (दु: वृ।। ३. वडिति प्रतिषधः प्रागल्भ्य एव सः (दवः । |रूपसिद्धि] १-३. लग्नं सकम्। लगे-क-मिः म्लिष्टम् नियम :: विरिब्धः स्वर:। 'लगे' इत्यादि धातुओं से क इत्याद न र प्रकृत सूत्र से निपातन द्वारा इडागम का प्रतिषेध न नि :::
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy