________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
१३८०. परिवृढदृढौ प्रभुबलवतो: [ ४।६।९५|
| सूत्रार्थ |
प्रभु अर्थ में परिवृढ' शब्द तथा बलवान् अर्थ में 'दृढ' शब्द निपातन से सिद्ध होता है || १३८० |
૬ ૨૭
[दु०वृ०]
एतौ प्रभुबलवतोरर्थयोर्यथासङ्ख्यं निपात्येते । परिपूर्वस्य बृंहतेरिडभावां नलोपश्च तथा दृंहेश्च। बृहद्हौ प्रकृत्यन्तरे तयोरपीत्येके । परिवृढः प्रभुः, दृडो बलवान्। स्थूलोऽपि दृढो बलवानेवाभिधीयते । कथं परिवृढस्य गतः ? परिवृढादिन् समासाभावाद् यप् न स्यात् ? सत्यम्, तत्करोतीति सिद्धे 'संग्राम युद्धे' इति गणपाठो ज्ञापयति — नाममात्रादिन्निति । अपचायितः, अपचित इति चायिना चित्रा च पूजावृत्तिना सिद्धम्। कथं वृत्तो पारायणं विप्रेण, वृत्तो गुणश्छात्रेणंति ? अन्तर्भूतेनर्थवृत्तेर्भविष्यति। इनन्तस्यापि वर्तितो गुणोऽनेनेति भवितव्यमिति मतम् ! अन्ये तु इनोऽध्ययने वृत्तमिति निपातयन्ति ॥ १३८०।
[वि०प०]
(४|१|३८)
परिस्थूलोऽपीति सन् बलवानेव दृढशब्देनाभिधीयते, न तु स्थूलमात्रम्। अत: स्थूले निपातो न विधेयः । यदाह — दृढः स्थूलबलयोरिति । कथमित्यादि । रशब्दः ऋतो लघोर्व्यञ्जनादेरिति रशब्दादेशः "लघुपूर्वोऽय् यपि " इतीनोऽयादेशः । इह परिवृढादिनि कृते "ते धातवः " ( ३।२।१६ ) इति वचनात् परिवृढीत्यस्य धातुत्वं न धातुमात्रस्य समासो येन यप् स्याद् इति पूर्वपक्षार्थ : ? सत्यम् इत्यादिपरिहारस्यायमर्थः - नायं परिवृढादिन् किन्तर्हि वृढात् । अतो वृढीत्यस्यैव धातुत्वं परिशब्देन चोपसर्गेण समासे यप् सिध्यति, यदि पुनः सोपसर्गसमुदायादिन् स्यात् तदा 'संग्राम युद्धे' इति धातुत्वार्थः पाठो न कृत: स्यात्— सङ्गतो ग्रामः सङ्ग्रामः, तत् करोतीति इनि कृते सोपसर्गस्य धातुत्वसिद्धिः ।
आत्मनेपदार्थः पाठो न धातुत्वार्थश्चेद् एवन्तर्हि 'ग्राम युद्धे' इति पठितव्यं स्यात् । एवमपि संशब्देन युक्तः प्रयोगो युज्यते । यथा इङिको केक्लयोः पाठेऽप्यधिना योगोऽभिधीयते अधीते, अध्येतीति। तस्मात् सोपसर्गस्य धातुत्वार्थ एव पाठ इति ज्ञापकत्वान्न विरुध्यते । अपचायित इत्यादि । एतेनापपूर्वाच्चाये: पक्षे चिभावो न वक्तव्य इति दर्शितम् । कथमित्यादि । वृतिरयमकर्मकस्तत्कथं कर्म प्रत्यय इत्याह — अन्तर्भूतेनर्थेत्यादि । तत्र यथा "ड्वनुबन्धात् त्रिमक् तेन निर्वृत्ते " (४।५।६८) इत्यभिधानादन्यत्राप्यन्तर्भूतकारितार्थत्वात् सकर्मकस्य वृतेः कर्मणि प्रत्यये रूपम्, तथेदमपीत्यर्थः । मतमिति वररुचेः सम्मतमित्यर्थः । अन्ये त्विति । तथा च " णेरध्ययने वृत्तम्" (अ०७।२।२६ ) इति सूत्रमधीयते ।। १३८०।