________________
भूमिका ८६. सार्वधातुकार्थः-२
१-२. पृ० ३४३, ३५४. ८७. सुखप्रतिपत्त्यर्थम्-१०
१. रुदिसहचरितो विदिर्ज्ञानार्थ इति सुखप्रतिपत्त्यर्थमुच्यते (पृ० २५)।
२-१०. पृ० ३७, ९५, १४९, १६५, १७८, १८३, २१३, २३२, ४५८. ८८. सुखार्थम्-७०
१. इज्वद्भावे यानि कार्याणि तानि सुखार्थं श्लोकेन समुच्चिनोति (पृ०३)। २-७०. पृ० ४, ८, १८, २९, ४०, ४१, ४२, ४७, ४८, ५०,
५४, ६०, ६१, ७३, ७६, ९६, ९८, ११०, १११, १२७, १३१, १४५, १४९, १५२, १६६, १७८, १७९, १८१, १८३, १९२, २०४, २१२, २३३, २७१, २७६, २८५, २९४, ३०८, ३१७, ३२४, ३३१, ३३७, ३३८, ३४८, ३५४, ३६०, ३८०, ३९३, ४०३, ४०५, ४१०, ४१८, ४२१, ४३०, ४३४, ४४१, ४५८. ४९७, ५१८, ५१९, ५२७, ५३०, ५३८, ५५६, ५६५, ६१२.
६२०, ६२३, ६२७. ८९. स्पष्टार्थम्-१२
१-१२. पृ० १०, ३३, ३४, ३५, ८२, १६८, ३३२, ३३३, ३८४,
३९०, ३९२, ६२०. ९०. स्वरूपपरिग्रहार्थम्-१
१. मीनातिग्रहणं स्वरूपपरिग्रहार्थम् (पृ० ७९)। ९१. स्वाश्रयार्थम्-३
१. वत्करणं स्वाश्रयार्थम् (पृ० २१)। २-३. पृ० ८९, ३३९
एवं व्याख्यासु अभिधान-ऋषिप्रमाण-गुरुलाघवचिन्ता-विवक्षा-लोक-शिष्टप्रयोगप्रभृतीनि द्वाविंशतिविधानि वैशिष्ट्यानि संगृहीतानि एकत्रिंशदधिकशतस्थलेषु। 'अयमभिप्रायः- अयमर्थ:-अयमाशय:-अस्यार्थ:-वस्तुतः' इत्येतैः पञ्चभिः प्रतीकवचनैर्व्याख्याकाराः स्वकीयं विशिष्टं तात्पर्य प्रकाशितवन्त: एकसप्ततिस्थलेषु।
अगुण-अनित्य-असन्देह-उच्चारण-ज्ञापन-गुणप्रतिषेध-नि:सन्देह-प्रतिपत्तिगौरवनिरासमङ्गल-मन्दमतिबोधन-योगविभाग-लक्ष्यानुरोध-शिष्यबोध-समुच्चय-सुखप्रतिपतिस्वरूपपरिग्रहादिचतुःषष्टिप्रयोजनसिद्धिर्द्विपञ्चाशदधिकशतद्वयस्थानेषु दर्शिता।