SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १८ कातन्त्रव्याकरणम् ७०. योगविभागार्थ:-१ १. तत्र चकारो योगविभागार्थः (पृ० ४६४)। ७१. लक्ष्यानुरोधार्थम्-१ १. अधिकरणग्रहणं नामाधिकारस्य लक्ष्यानुरोधार्थम् (पृ० २४७)। ७२. वानिवृत्त्यर्थम्-३ १-३. पृ० ४५३, ६०६, ६२३. ७३. विवरणलाघवार्थम्-१ १. विवरणलाघवार्थमाह-भाव इत्यादि (पृ० ४३५)। ७४. विशेषणार्थः-४ १-४. पृ० २०४, ३३६, ३४३, ३६१. ७५. विशेषप्रतिपत्त्यर्थम्-१ १. यदा विक्लेदनार्थस्तदा कर्मणीति विशेषप्रतिपत्त्यर्थमेकस्यैव धातोर्दर्शनम् (पृ० ५५५)। ७६. वैचित्र्यार्थम्-४ १-४. पृ० २५१, ४२१, ४५४, ४५८. ७७. व्यक्त्यर्थः-१ १. एकपदे भिन्नविभक्तिनिर्देशो व्यक्त्यर्थः (पृ० ४६)। ७८. शङ्कानिरासार्थम्-२ १-२. पृ० ३९६, ४२८. ७९. शिष्यबोधार्थ:-१ १. पृ० ६४२. ८०. षष्ठीनिषेधार्थम्-१ १. कृद्ग्रहणं कृदन्तात् प्रत्ययान्तरे षष्ठीनिषेधार्थमिति श्रीपतिनोक्तम् (पृ०२०८)। ८१. समासविकल्पार्थम्-१ १. समासविकल्पार्थं क्त्वाग्रहणम् (पृ० ५६७)। ८२. समुच्चयार्थ:-४ १-४. पृ० ११७, १८६, ६२५, ६४६. ८३. सर्वसादृश्यार्थम्-१ १. वद्ग्रहणं सर्वसादृश्यार्थम् (पृ० ४)। ८४. सामान्याभिघातार्थः-१ १. घकारः सामान्याभिघातार्थः (पृ० १९२)। ८५. सामान्यार्थम्-१ - १. प्रत्ययग्रहणं सामान्यार्थम् (पृ० ५१८)। पापाथः-१
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy