________________
कातन्त्रव्याकरणम्
द्वितीयः पादः ५९. अशिलटिखटिविशिभ्यः क्वः। ६०. शर्वजिह्वाग्रीवाः । ६१. वृषिक्षिराजिधन्विप्रदिवियुभ्यः कनिः। ६२. नजि जहातेः । ६३. पूषादयः । ६४. हकृञ्भ्यामेणुः। ६५. दाभारिवृभ्यो नुः । ६६. सूविषिभ्यां यण्वत । ६७. धेन्वादयः । ६८. रमिकासिकुषिपातृवचिरिचिसिचिगुभ्यस्थक् । ६९. अवं भृञः । ७०. न्युदो: शीङ्गाभ्याम् । ७१. पृष्ठयूथप्रोथा: । ७२. स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिरुदिमदिमन्दि बन्धुन्दादिभ्यो रक्। ७३. सुसूधागृधिश्चितिवृतिछिदिमुदितृपिदम्भि
शुभिभ्यश्च । ७४. तम्यमिजीनां दीर्घश्च । ७५. शूद्रादयः । ७६. वृश्चिकृषिभ्यां किकः । ७७. मूषिकसिमिको । ७८. क्रिय इक: । ७९. श्याहवद्रुदक्षिभ्य इनः । ८०. वृजिनाजिनेरिणविपिनतुहिनमहिनानि । ८१. वचिप्रच्छिश्रिद्रुरुपुज्वां क्विव् दीर्घश्च ।। ८२. परौ ब्रजेश्च । ८३. तनेः कयः । ८४. हो दोऽन्तश्च । ८५. राते: । ८६. गमेडों: ५। ८ ७. ग्लानुदिभ्यां डौः । ८८. भ्रमेहू: । ८९. दमेडोस्। ९०. सर्तेरयू: । ९१. शीडो धुक् । ९२. भुजिमृङोर्युक्त्युको । ९३. कृपृवृनिधाञ्भ्यो नः । २४. धृषेर्धिष च । ९५. हनेर्जघश्च । ९६. दिवे: ऋन् । ९७. नञि च नन्देर्दीर्घश्च । ९८. यतेश्च । ९९. नियो डानुबन्धश्च । १००. स्वस्रादयः । १०१. ऋतृसृधृञ्धम्यश्यविवृतिग्रहिभ्योऽनिः। १०२. अर्चिशुचिरुचिहुसृपिछदिछर्दिभ्य इसि: । १०३. ज्योतिरादयः । १०४. ऋपृवपिचक्षिजनितनिधनिभ्य उस्। १०५. एतेरिज्वत् । १०६. चतिकटशृवृञ्भ्यष्ट्वर:४।१०७. नौ सदे: । १०८. छित्वरादयः । १०९. इजिकृषिभ्यो नक् ।। ११०. बन्धेर्ब्रधिश्च । १११. धावसिद्रुभ्यो न: । ११२. रास्नासास्नास्थूणावीणा: । ११३. पाते: प:४। ११४. नीपादय: ६ । ११५. इण्भीकापाशल्यर्चिकृदाधाराभ्यः कः । ११६. मृकादय:। ११७. शकेरुन्युन्तौ । (पाठा०—शकेरुन्युन्त्युनोन्ता:- बं० सं० २।११९)। ११८. ऋकृतृवृञ्यमिदार्यर्जिभ्य उन:६०। ११९. पिशुनफाल्गुनौर। १२०. कृधूवाभ्य: सरक् । १२१. भीशीभ्यामानक:६३। १२२. शिङ्घराणक:६४ (पाटा०वातरायसः, सूतेश्चक:- बं. सं० २।१२५, १२६)। १२३. इषे: किक: (कीक:) | १२४. तिन्तिडीकादय:६६ १२५. घृसिदूभ्यः क्त:६७। १२६. जर्ततातपलितसुरतलोष्टाः। १२७. स्पृहेराय्य:६९।।
__ सूत्रसंख्या-५८+६९=१२७ ।। इति श्रीदुर्गसिंहकृतोणादिसूत्रपाठे द्वितीयः पादः समाप्तः ।।
NO OUR