________________
६६७
परिशिष्टम्-२
तृतीयः पादः १२८. वृज एण्यः । १२९. अर्तेरन्यः । १३०. हो हिरश्च । १२१. पर्जन्यपुण्ये । १३२. अमिनक्षिकडिभ्योऽत्र:'! १३३. भृञोऽतः। १३४. पृषिञ्जिभ्यां यप्वत् । १३५. आङि वसेरथ.। १३६. जृवृभ्यामूथः। १३७. अतिचमिगभियुभ्योऽसः । १३८. वेतसवाहसदिवसपनसाः १९॥ १३२. कृशृशलिगर्दिरासिवलिवल्लिभ्योऽभ: १४०. ऋषिवृषिभ्यां यण्वत्' । १४१. इ. सर्वधातुभ्यः। १४२. गृनाम्युपधात् कि:१॥ १४३. गाण्डमण्डिभ्यां झ:१६१ १४४. जिविशिवसिभासिवहिनन्दिहिसाधिभ्यश्च । १४५. कुङो ररक्। १४६. अङ्गिमदिमन्दिकडिमृजिभ्य आर:१:। १७७. सर्तेरपष्षोऽन्तश्च । १४८. विटपादयः । १४९. वृत्तस्तिकः । १५०. कृातेभिदिलतिभ्यो यण्वत्। (पाठा० -कृतभिदिलभितृलिननिभ्यो यण्वत्-- बं०सं०३।१५५)। १५१. इध्यशिभ्यां तक: । १५२. दृगृभ्यां भः । १५३. इणो यण्वत्। १५४. वीपतिभ्यां तनः । १५५. सद्ध्यसिभ्यां क्थिः । १५६. सारेरथिः । १५७. अङ्ग्यतिभ्यामुलीथी । १५८. नीदलिभ्यां मि: । १५९ ऊर्मिभूमिरश्मयः । १६०. इषेः सुक्। १६१ अवितृस्तृतन्त्रिष्य ई.३। १६२. लक्षेमोऽन्तश्च । १६३. बातप्रमी: । १६४. कृगृजागृभ्य: क्वि:। १६५. छव्यादयः । १६६. खजेराकः । १६७ बलाकादय:। १६८. अरनि:। १६९. अञ्जलि: । १७०. मृकणिभ्यामीचि:४३। १७१. रातेस्त्रि:। १७२. दुषेरिक."। १७३. कृतृभ्यामीषः । १७४. शिरीषादय: ०! १७५. कृशृशौण्ड्भ्य ईर:। १७६. क्षीरोशीरगम्भीरा: ४९। १७७. अगिश्रुश्रियुवहिभ्यो नि:' । १७८. सृणिवेणिवृष्णिधृष्णिपाणिचूर्णयः । १७९. पातेर्डति:२५ १८०. भूस्वदिभ्यः क्रि:५३। १८१. पृणातेः कुषः । १८२. हन्तेरूषः। १८३. मज्जूषादय:। १८४. शकादिभ्योऽट:५७॥ १८५. जटामर्कटौ । १८६. वहलादिभ्य इत्रोत्रौ । १८७. खर्जिकृपिमसिपिञ्जादिभ्य ऊरोलौ । ५८८. सतेंव:६ ॥ १८९. उल्बादय:६२। १९०. शविकमिभ्यां द:६३। १९१. कुन्दादय:४॥ १९२. पोम्यो रु:६५। १९३. जचादय:६६। १९४. योरागू:६७।
सूत्रसंख्या-१२७+ ६७=१९४ ।। इति श्रीदुर्गसिंहकृतोणादिसूत्रपाठे तृतीयः पादः समाप्तः ।।