________________
६६८
कातन्त्रव्याकरणम्
चतुर्थः पादः १९५. जनिमनिदसिभ्यो युः। १९६. ह्रीकृशिभ्यां कुगानुकौ'। १९७. मन्यते: किरत उच्च। १९८. अहिकम्प्योर्नलोपश्च। १९९. शृवस्विपिराजिवृहनिनभिभ्य इञ् । २००. अजिजन्यतिरशिपणिभ्यः। २०१. वेओ डिः। २०२. नीवि:। २०३. सख्यादय:। २०४. दृञ्वसिभ्यां क्ति:१०। २०५. वहिवस्यभिभ्योऽति:१११ (पाठा०हन्तेरहश्च- बं० सं० ४२११)। २०६. क्षिपिध्रुविलिखिलकिदमिभ्यो वुक् । २०७. हो द्वे च । २०८. कृषेर्वृद्धिर्वा । २०९. कृञादिभ्यो वु: । २१०. शम: ख १६ । २११. मुहेर्मुर च७) ११२. शिखा२८। २१३. गमेर्ग:१०। २१४. जर्घ: । २१५. कचेश्छ:२'। २१६ कृतृकृपिभ्यः कीट:! २ १७. शर्ड: । (पाठा०-एमेर्ध: - बं० सं० ५।२२४)। २१८. सूचे: स्म:२४! २१९. अदि भवो डुत:। २२०. महिहश्याभ्य इत:२६। २२१. मृगवाहस्यमिदमिलृपूभ्यस्तः । २२२. सर्वधातुभ्यो मन् । २२३ मायाछायासस्यादयः९; २२४. सन्ध्यादयः । २२५. रुचिभुजभ्यां किष्य: ।। २२६. पदेः स्य:२। २२७. मद्यश्विासिभाः सरः। (पाठा०-देविवठिभ्रमिवासिभ्योऽर:बं.सं० ५।२३४।। २२८. शुगाते: करः । २२९. पुषो यावत्। २३०. स्तृणातेष्टत् । २३१ काठचकिभ्यामोर: । २३२. घुणडोर:। २३३. सर्वधातुभ्यः ष्ट्रन्९: (पाठा०- उष्ट्र., बं०सं० ५।२४६) २३४. चिमिदियां त्रक । २३५. पूजो ह्रस्वश्च ।। २३६. सिमनन्तश्च। २३७. टेर्मल:४३। २३८. व्रश्च: सक् ४४। २३९. स्रुवश्चिक । २४०. चतेर्वार:४। २४१. गमेरिनिः । २४२. आङि णिनिः । २४३. भस्थाभ्यां णिनि ४९। २४४. परमेष्ठी । २४५. भूवमिकुभ्यः शक्। २४६. कीनाशाङ्कुशौ । २४७. वृतृवादेहनिमदिकस्यशिकषेभ्यः ष:५। २४८. कृल. पास:।। २४१. वशेः कनसि."। २५०. सर्वधातुभ्योऽसुन्। (पाठा० - पुरोवय:पयस्सु धानोऽगुणः बं.सं. ५।२५७) । २५१. चन्द्रे माते:५। २५२. अनेहसोऽप्सरसोऽङ्गिरस:। २५३. उपिरजिअभ्यो यण्वत् २: २५४. यजेः शिश्च । २५५.उषेर्जश्च। २५६. वचे: सोऽन्तश्व६२। २५७. स्त्रीभ्यां तोऽन्तश्च६३। २५८. शीङ: फोऽन्तश्च । २५९ छादेर्नश्च५। २६०. अमेोऽन्तश्च६६। २६१. अतेरुश्च । २६२. कृते: स्नक्८१ २६३. श्लिषेरितोऽच्च ९॥ २६४. तिजेर्दीर्घश्च।
सूत्रसंख्या-१९४+७०=२६४ ।। इति श्रीदुर्गसिंहकृतोणादिसूत्रपाते चतुर्थः पादः समाप्तः ।।