________________
६५०
कातन्त्रव्याकरणम् १३९३. अनपादानेऽन्चेः [४।६।१०८] [सूत्रार्थ)
अपादान से भिन्न अर्थ में वर्तमान ‘अन्च्' धातु से परवर्ती निष्ठातकार को नकारादेश होता है।।१३९३।।
[दु० वृ०]
अनपादाने वर्तमानाद् अन्चेर्निष्ठातकारस्य नकारो भवति। समक्नः, समनवान्। संसक्त इत्यर्थः। अनपादान इति किम्? उदक्तमुदकम्। कूपादुद्धृतमित्यर्थः। व्यक्तमिति अन्जे रूपम्। अञ्चितः, अञ्चितवान् इतीटा व्यवधानात्। पूजायामञ्चतेरिडभावो नलोपश्च नेष्यते।।१३९३।
[वि०प०]
अन०। व्यक्तमिति। अन्चिरिह प्रकाशने वर्तते, अन्चेस्तु प्रकाशने व्यक्तमिति नत्वं नाभिधीयते।। १३९३।
[क० त०]
अनपादाने०। अनपादाने इति विषयसप्तमीयम्, अन्यद् उदक्तमुदकं कूपादिति प्रत्यदाहतम्। पञ्ज्यामन्यस्त्विति। प्रकाशने क्तो न विधीयते इत्यर्थः। कस्मान वक्तव्यमित्याह- टीकायामञ्जर्विज्ञापनादिति।।१३९३।
[समीक्षा)
'समक्नः, समक्नवान्', इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- “अञ्चोऽनपादाने' (अ०८।२।४८)। अत: उभयत्र समानता ही है।
[रूपसिद्धि
१-२. समक्नः, समक्नवान्। सम्+अन्च्+क्त, क्तवन्तु-सि। 'सम्' उपसर्गपूर्वक 'अन्चु गतिपूजनयोः' (१।४८) धातु से क्त-क्तवन्तु प्रत्यय, नलोप, जकार को गकार, गकार को ककार, प्रकृत सूत्र से तकार को नकार तथा विभक्तिकार्य।।१३९३।
१३९४. अविजिगीषायां दिवः [४।६।१०९] [सूत्रार्थ]
विजिगीषा अर्थ से भिन्न अर्थ में वर्तमान ‘दिव' धातु से परवर्ती निष्ठातकार को नकारादेश होता है।।१३९४।
[दु०वृ०]
अविजिगीषायां वर्तमानाद् दिवो निष्ठातकारस्य नकारो भवति। आयूनः, आघूनवान्। अविजिगीषायामिति किम्? द्यूतं वर्तते। विजिगीषया पक्षपात: क्रियते। सिनोते: कर्मकर्तरि ग्रासे वक्तव्यम्। सिनो ग्रासः। स्वयमेव बद्ध इत्यर्थः।।१३९४।
[वि०प०]
अवि०। “च्छ्वोः शूटौ पञ्चमे च" (४।१।५६) इति वकारस्योट सिनोतेरिति वक्तव्यम्। व्याख्येयमभिधानादित्यर्थः।।१३९४।