SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः २०५ - 'वुण् - तृच्' तथा पाणिनि ने ‘ण्वुल् - तृच्' प्रत्यय पढ़े हैं । उनका सूत्र है - "पवलतचौ” (अ० ३।१।१३३) । यहाँ पाणिनीय ‘ण्वल' प्रत्यय में लकारानुबन्ध लित्- स्वर के विधानार्थ पढ़ा गया है । शेष समानता ही है । [विशेष वचन] १. कथं ......गलेचोपकः, ...... पादहारकः इति ? अभिधानात् (दु० वृ०)। २. वुणो णकार इज्वद्भावार्थः, तृचश्चकारो "धातोस्तृशब्दस्यार्" इत्यत्र विशेषणार्थ: (दु० टी०; क०च०)। ३. इति व्याख्यातमेव चेत् , तदा सुखार्थमिति (क० च०) । [रूपसिद्धि] १. पाचकः । पच् + वुण् - अक + सि । पचति । 'डु पचष् पाके' (१।६०३) धातु से प्रकृत सूत्र द्वारा 'वुण' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, “युवुझामनाकान्ताः" (४।६।५४) से 'वु' को 'अक' आदेश, 'वुण्' प्रत्यय को “सिद्धिरिज्वद् ज्णानुबन्धे" (४।१।१) से इज्वद्भाव, “अस्योपधाया दीर्घा वृद्धिर्नामिनामिनिचट्सु' (३।६।५) से 'पच्' धातु में उपधासंज्ञक अकार को दीर्घ तथा विभक्तिकार्य । २. पक्ता। पच् + तृच् + सि। पचति। 'पच्' धातु से प्रकृत सूत्र द्वारा 'तृच्' प्रत्यय, “चजोः कगौ धुड्घानुबन्धयोः” (४।६।५६) से चकार को ककारादेश, सि-प्रत्यय, “आ सौ सिलोपश्च (२।१।६४) से 'ऋ' को 'आ' आदेश तथा सिप्रत्यय का लोप ॥९८६। ९८७. अच् पचादिभ्यश्च [४।२।४८] [सूत्रार्थ] पचादिगणपठित धातुओं से 'अच्' प्रत्यय होता है ।।९८७। [दु० त०] सर्वे धातवः पचादिषु नामगणेषु पठ्यन्ते, तेभ्यः पचादिभ्योऽच् भवति। पच:, पठः, भवः। पचादिग्रहणं बाधकबाधनार्थम्। तेन 'श्वपचः, जारभरः' इत्यण न स्यात्। 'देवः, सर्पः, मेषः' इति को न स्यात्। एवमन्येऽप्यनुसर्तव्याः।।९८७। [वि०प०] अच्० । भवतीति भव: इत्यन्यतोऽप्यचो दर्शनाद् इह 'डु पचष् पाके' (१।६०३) इत्यादयो धातुगणसत्रिविष्टपचादयो न गृह्यन्ते, किन्तर्हि 'पच-पठ' इत्यादयो यथादर्शनम् अच्प्रत्ययान्ता एव नामगणनिविष्टास्तेभ्यश्चापोद्धृत्य धातुप्रकृतयो निर्दिश्यन्ते इत्याह - सर्वे धातव इति । तर्हि 'वुण तृच् च' इत्यास्ताम् , अविशेषेण त्रयः प्रत्यया भविष्यन्तीत्याह - पचादिग्रहणमित्यादि । श्वानं पचति, जारं बिभत्तीति वाक्यम् । को न स्यादिति "नाम्युपध०" (४।२।५१) इत्यादिनेति भावः । एवमिति । 'कोपः, वर्तः, दर्शः, दर्भः' इति ।।९८७। [क० च०] अच्० । चकार: "तस्य लुगचि' (४।४।४५) इति विशेषणार्थः । सर्वे
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy