________________
२०४
कातन्त्रव्याकरणम्
[समीक्षा
पाणिनि ने 'तव्यत् - तव्य - अनीयर - यत् - क्यप् - ण्यत्' इन छह प्रत्ययों की कृत्यसंज्ञा की है । “तित् स्वरितम्' (अ० ६।१।१८५) से स्वरित स्वर के विधानार्थ उन्हें 'तव्यत्' प्रत्यय को मानना पड़ा है, परन्तु उन्होंने परवर्ती 'तव्यत्' आदि प्रत्ययों की कृत्यसंज्ञा की है, जबकि कातन्त्रकार ने कृत्यसंज्ञाविधायक सत्र से पूर्व ही तव्यादि प्रत्ययों का पाठ किया है । पाणिनि का सूत्र है - "कृत्याः प्राङ् ण्वुलः" (अ० ३।१।९५) । इस प्रकार शैलीभेद होने पर भी संज्ञा-संज्ञी की दृष्टि से प्राय: उभयत्र समानता ही है ।।९८५।
९८६. वुण्तृचौ [४।२।४७] [सूत्रार्थ] सभी धातुओं से कर्ता अर्थ में 'वुण्' तथा 'तृच्' प्रत्यय होते हैं ।।९८६। [दु०वृ०]
धातोः परौ वुणतचौ भवतः । कर्तरि कृतः । पाचकः, पक्ता । एवमन्येऽपि । कथं गले चुप्यते इति गलेचोपकः, पादाभ्यां ह्रियते इति पादहारकः इति ? अभिधानात् ।।९८६।
[दु० टी०]
वुण । वुणो णकार इज्वद्भावार्थः, तृचश्चकारो 'धातोस्तृशब्दस्याऽऽर'' (२।१।६८) इत्यत्र विशेषणार्थः। 'निरनुबन्यग्रहणे न सानुबन्यकस्य' (का० परि० ४८) इति तृनो हि आरम् न प्राप्नोतीति । अथैषा परिभाषा नाद्रियते तथापि प्रतिपदोक्तस्येति सम्भाव्येत । चकारमन्तरेण सन्दिग्धनिर्देशोऽपि स्यात् , तुणत्राविति। तदसत्, तृवुणाविति विदध्यात् ।।९८६।
[क० च०]
वुण् ० । तृचश्चकारो "घातोस्तृशब्दस्याऽऽर" (२।१।६८) इत्यस्य विशेषणार्थः। अन्यथा 'तृ' इत्युक्ते 'निरनुबन्यग्रहणे न सानुबन्यकस्य' (का०परि० ४८) इति न्यायादस्यैव तृशब्दस्य ग्रहणं स्यान तु तृनः, सानुबन्धकत्वात् । चकारे सति द्वावपि सानुबन्धाविति सामान्यादुभयोरपि ग्रहणम् । अथ 'निरनुबन्यग्रहणे न सानुबन्यकस्य' (का० परि० ४८) इत्यादि परिभाषा नाद्रियते इति व्याख्यातमेव चेत्, तदा सुखार्थमिति। श्रीपतिमते "तृचा च" (कात० परि०- स० ९०) इति समासनिषेधः फलमस्य । अन्यथा 'तृ' इत्युक्ते द्वयोरपि ग्रहणं स्यात् । स्वमते नेदं फलम् , 'रामो जामदग्न्यः' इत्यादिवत् समासस्यानभिधानादित्यङ्गीकरणात् ।।९८६।
[समीक्षा]
'कारकः, कर्ता, पाचकः, पक्ता' इत्यादि शब्दरूपों के सिद्ध्यर्थ अनुबन्धभेद को छोड़कर दोनों ही व्याकरणों में समान प्रत्यय किए गए है । कातन्त्रकार के प्रत्यय हैं