________________
२१८
कातन्त्रव्याकरणम्
[दु० वृ०]
एषां णो भवति। देहः, लेहः, श्लेषः। के प्राप्ते वचनम्। श्वासः, व्याधः, अत्यायः। उपसर्गे डबाधनार्थं श्याग्रहणम् - अवश्यायः। दायः, धायः । प्रत्याय इत्यपि दृश्यते। अवहार इति चकारात्।।९९७।
[दु० टी०]
दिहि० । अतिपूर्व इण् इह ग्रहणम् । प्रतिपूर्व इण इति मतान्तरेणोच्यते । तथा अवतार इति । एवं तने: सन्तान:, उत्तान इति ।।९९७।
[वि० प०]
दिहि० । के प्राप्ते इति नाम्युपधत्वादित्यर्थः । उपसर्ग इति। अन्यथा आदन्तद्वारेण सिध्यतीति भाव: ।।९९७।
[समीक्षा
'श्वास:, व्याधः, अवश्याय:, दाय:, धाय:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ण' प्रत्यय किया गया है । पाणिनि का सूत्र है - "श्याव्यधाञसंस्वतीणवसावहलिहश्लिषश्वसश्च" (अ० ३।१।१४१) । इस प्रकार सामान्यतया उभयत्र समानता ही है ।
[रूपसिद्धि
१. देहः। दिह् + ण + सि । 'दिह उपचये' (२।६२) धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय, लघूपधगुण तथा विभक्तिकार्य ।
२. लेहः। लिह् + ण + सि । 'लिह आस्वादने' (२।६३) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।
३. श्लेषः। श्लिष् + ण + सि । “श्लिष आलिङ्गने' (३।२९) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।
४. श्वासः। श्वस् + ण + सि । 'श्वस् प्राणने' (२।३३) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।
५. व्याधः। व्यध् + ण + सि । 'व्यध ताडने' (३।२५) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।
६. अत्यायः। अति + इण् + ण + सि । 'अति' उपसर्गपूर्वक 'इण् गतौ' (२।१३) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।।
७. अवश्यायः। अव + श्या + ण + सि । 'अव' उपसर्गपूर्वक 'श्यैङ् गतौ' (१।४५९) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।
८. दायः । दा + ण + सि । 'डु दाञ् दाने' (२।८४) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।
९. धायः । धा + ण + सि । 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।।९९७/