SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४० कातन्त्रव्याकरणम् कर्म तथा ‘सम्' उपसर्ग के उपपद में रहने पर ‘चक्षिङ् व्यक्तायां वाचि' (२।४१) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, “चक्षिङः ख्याञ्' (३।४।८९) से 'चक्षिङ्' को 'ख्या' आदेश, आकारलोप तथा विभक्तिकार्य।।१०१३। १०१४. गष्टक् [४।३।९] [सूत्रार्थ] कर्मकारक के उपपद में रहने पर उपसर्ग-रहित 'गै शब्दे' (१।२५६) धातु से 'टक' प्रत्यय होता है ।।१०१४। [दु० वृ०] कर्मण्युपपदेऽनुपसर्गाद् गायतेष्टग् भवति। मधुरं गायतीति मधुरगी। एवं सामगी। अनुपसर्गादिति किम्? सामसंगायः। षडनुबन्धो नदादिप्रपञ्चार्थ:।।१०१४। [दु० टी०] ___ग। मधुरं गायतीति मधुरगीति पुंसि नपुंसके च कप्रत्ययेन सिद्धमिति स्त्रीलिङ्गमुदाहरति। अन्यथा “स्त्रियामादा'' (२।४।४९) स्यात् ।।१०१४। [वि० प०] गष्टक० । कप्रत्ययेनैव सिद्धे टगविधानं नदाद्यर्थम् , तदपि नदादेराकृतिगणत्वादेव सिध्यतीति किमनेनेत्याह – षडनुबन्ध इत्यादि । तथोत्तरमपि सूत्रं प्रपञ्चार्थम्। अत एवास्मिन् वक्ष्यमाणे च स्त्रीलिङ्गमुदाहृतम् । पुनपुंसकयोर्विशेषाभावादिति भावः ।।१०१४। _ [क० च०] ग० । षडनुबन्ध इति वृत्तिः। ननु सूत्रे टकारानुबन्ध एव निर्दिष्टस्तत्कथं षडनुबन्ध इत्युच्यते षकारस्यादृष्टत्वात् ? सत्यम् । टनुबन्धेन सह वर्तते षडनुबन्धो दन्त्यसकारादिरिति कश्चित्। 'अण् - एयण - इकण् - नण् - स्नण -क्वरप्' षडनुबन्धा इत्यनुकरणमिति कश्चित् । वस्तुतस्तु येषां टोऽनुबन्धस्तेषां षानुबन्धत्वे कृतेऽप्यभिमतं सिध्यति । द्वयोरुपादानमन्योऽन्यव्यभिचारार्थम् । अतोऽनयोरेकत्वाध्यवसायात् प्रसङ्गेनोक्तमिति ।।१०१४। [समीक्षा] ‘सामगः, मधुरगी' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'टक' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है – “गापोष्टक्' (अ० ३।२।८)। अत: उभयत्र समानता ही है । [रूपसिद्धि] १. मधुरगी। मधुर + गै + टक् + ई - सि । मधुरं गायति । ‘मधुरम्' इस कर्म कारक के उपपद में रहने पर 'गै शब्दे' (१।२५६) धातु से प्रकृत सूत्र द्वारा 'टक्' प्रत्यय, 'ऐ' को 'आ' आदेश, आकारलोप, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य। २. सामगी। सामन् + गै + टक् + ई + सि । साम गायति । 'साम' इस कर्म के उपपद में रहने पर 'गा' धातु से 'टक्' प्रत्यय आदि पूर्ववत् ।।१०१४।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy