SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ४८३ चतुर्थे कृदध्याये पञ्चमो घञादिपादः [दु० टी०] सम०। अटेरित्यादि। सूत्रकारमतं तु केवलाद् भवितव्यम् , तदेव प्रमाणम् । 'वृथाट्या खलु सा तस्याः' इति प्रयोगश्च दृश्यते। केवलादपि चरेरभिधीयते-चर्यया प्रसरति। परमतं तु वृत्तौ दर्शितम् ।।१२४८। [वि० प०] समजा०। शय्येति “अमीर्ये' (३।६।१९) इत्ययादेशः। अटेरित्यादि। ऋप्रभृतिभ्यश्चेति वचनाद् अटेर्यशब्दः, द्विर्वचनादिकम् , पूर्ववद् अस्य च लोपे कृते "यस्याननि'' (३।६।४८) इति चेक्रीयितलोपः। एतत्तु वृत्तौ मतान्तरमुक्तम् । सूत्रकारस्य त् मतं वर्णयन्ति केवलादप्यट: क्यप् प्रमाणमिति। तथा च भट्टिकाव्ये 'वृथाट्या खलु सा तस्याः' इति प्रयोगो दृश्यते। परिपूर्वादेवेति। एतदपि मतान्तरेण। केवलादपि दृश्यते - योगी चर्यया भ्रमतीति। मन्येति। "यपि च" (४।१।६०) इति पञ्चमलोपो नास्ति क्यपो व्यनुबन्धकत्वात् । भृत्येत्यादि। ह्रस्वात् तोऽन्तः। भाव इत्यादि। "ऋवर्णव्यञ्जनान्ताद् ध्यण' (४।२।३५), "भावे पचिगापास्थाभ्यः" (४।५।७४) इत्यतो भावाधिकारो वर्तते, यच्चाधिकरणेऽपीत्युक्तम् , तदभिधानमाश्रित्य वेदितव्यम् । अन्ये तु भावाधिकार नाद्रियन्ते, पूर्वोक्त एवाधिकार एवाहः, तन्मते कथमुक्तम् – 'स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति' इति? सत्यम् , भावाधिकारो भावव्यापारः, वाच्यत्वेन भृञः क्यपो विवक्षितः, न तु शास्त्रीयाधिकार इति न दोषः।।१२४८। [क० च०] समजा०। स्त्रियां भावाधिकारोऽस्तीति "भृञोऽसंज्ञायाम्" (४।२।२५) इत्यत्रोक्तम् ।।१२४८। [समीक्षा] 'समज्या, विद्या, शय्या' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क्यप्' प्रत्यय किया गया है। पाणिनि का सूत्र है- “संज्ञायां समजनिषदनिपतमनविषुञ्शीभृत्रिण:" (अ० ३।३।९९)। पाणिनि की अपेक्षा 'आस्या, अटाट्या, परिचर्या' ये तीन शब्द कातन्त्रकार ने अधिक सिद्ध किए हैं। पाणिनीय व्याकरण में ‘परिचर्या-अटाट्या' शब्द वार्त्तिकसूत्र “परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्" (अ०३।३।१०१-वा०) द्वारा यक् प्रत्यय से सिद्ध किए जाते हैं। इस प्रकार कातन्त्रीय उत्कर्ष कहा जा सकता है। [विशेष वचन] १. सूत्रकारमतं तु केवलाद् भवितव्यम् (दु० टी०)। २. परमतं तु वृत्तौ दर्शितम् (दु० टी०)। ३. सूत्रकारस्य तु मतं वर्णयन्ति (वि० प०)। ४. अन्ये तु भावाधिकारं नाद्रियन्ते (वि० प०)।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy