________________
३२५
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [समीक्षा]
'पितृघाती, मातृघाती' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'णिनि' प्रत्यय किया गया है । पाणिनि का सूत्र है - "कर्मणि हन:' (अ० ३।२।८६)। यह ज्ञातव्य है कि पाणिनि ने कुत्सार्थ का सूत्र में उल्लेख नहीं किया है, अत: व्याख्याकारों ने 'कुत्सितग्रहणं कर्तव्यम् ' वचन पढ़कर इस अंश की पूर्ति है, परन्तु कातन्त्रकार ने सूत्र में ही उल्लेख करके उत्कर्ष सिद्ध किया है ।
[विशेष वचन १. कर्मग्रहणं सुखार्थम् (दु० वृ०; क० च०)। २. कुत्सायामण्बाधनार्थं वचनम् (क च०)। [रूपसिद्धि]
१. पितृघाती। पितृ + हन् + णिनि + सि। पितरं हतवान्। 'पितृ' शब्द के उपपद में रहने पर 'हन हिंसागत्योः ' (२।४) धातु से प्रकृत सूत्र द्वारा ‘णिनि' प्रत्यय, “हस्य हन्तेर्घिरिनिचोः'' (३।६।२८) से हकार को घकार, “हन्तेस्तः" (४।१।२) से नकार को तकार, उपधादीर्घ, 'पितृघातिन् ' शब्द की लिङ्गसज्ञा तथा विभक्तिकार्य।
२. मातृघाती। मातृ+ हन् + णिनि +सि । मातरं हतवान् । 'मातृ' शब्द के उपपद में रहने पर 'हन्' धातु से ‘णिनि' प्रत्यय आदि कार्य पूर्ववत् ।। १०८७ ।
१०८८. क्विब् ब्रह्मभ्रूणवृत्रेषु [४।३।८३] [सूत्रार्थ]
कर्म कारक में 'ब्रह्मन् , भ्रूण, वृत्र' शब्दों के उपपद में रहने पर अतीत अर्थ में वर्तमान ‘हन् हिंसागत्योः' (२/४) धातु से क्विप् प्रत्यय होता है ।।१०८८।।
[दु० वृ०]
ब्रह्मादिषु कर्मसूपपदेषु अतीते वर्तमानाद् हन्तेः क्विब् भवति । ब्रह्महा, भ्रूणहा, वृत्रहा। ब्रह्मादिष्वेव, हन्तेरेव, अतीते एव, क्विबेवेति चतुर्विधोऽत्र नियमः। तेन गां हतवान्, ब्रह्माधीतवान्, ब्रह्म हन्ति, ब्रह्म हतवान्। अतो नाण। विनियमोऽपि दृश्यतेमधुहा, अहिहा, गोत्रहा, ब्रह्मघ्नः, वृत्रस्य हन्तुः, ब्रह्मवित्।।१०८८।।
[दु० टी०]
क्विप०। सर्वधातुभ्यः क्विप सिद्ध एव, नियमार्थ वचनम् इति। धातनियमः, उपपदनियमः, कालनियम:, प्रत्ययनियमो विशेषाभावात् । भाष्यकारस्तु नियमद्वयमाह। ब्रह्मादिष्वेव, हन्तेरेव, अतीते एव, क्विबेवेति । आखुहा बिडाल इति आखून् हन्तुं योग्य इति कालविशेषविवक्षाया योग्यतामात्रे "अन्येभ्योऽपि दृश्यन्ते'' (४।३।६७) इति क्विप् ।।१०८८।