________________
भूमिका
२३
धर्मपत्नी श्रीमती कृष्णा द्विवेदी समये समये पाण्डुलिपिपठनादिकार्येण सुगमतां स्वारस्यं च सम्पादितवतीति धन्यवादार्हा सा शुभाशीर्भिः संयोज्यते । काव्यादर्शकाव्यप्रकाशयोस्तुलनात्मकमध्ययनमधिकृत्य लब्धविद्यावारिधिशोधोपाधिर्मम ज्येष्ठपुत्रो डॉ० शरच्चन्द्रद्विवेदः ईक्ष्यपत्र संशोधन - लिप्यन्तरादिकार्यसम्पादनेन वाञ्छितं साहाय्यं यथासमयमाचरितवानिति भूयसेऽभ्युदयाय तस्मै शुभाशिषो वितीर्यन्ते । ईक्ष्यपत्रसंशोधनादिव्यवस्थाकार्येषु नितान्तं जागरूकाः डॉ० हरिवंशपाण्डेय कन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितमुद्रणयोजनादक्षा: सञ्चालक-आनन्दकुमारपाण्डेयप्रभृतयः आनन्दप्रिण्टिङ्गप्रेससदस्याश्च सन्ति नूनं धन्यवादार्हाः ।
त्रिकं कातन्त्राख्यं विदितमिह संक्षिप्तसुगमं पृथिव्यां माहेन्द्रमनुसरति धारामभिमताम् । समृद्धं व्याख्याभिर्बहुविधमनोज्ञं सुकलितं सदाराध्यं सद्भिः शिवशिवसुताभ्यामनुमतम्।। १। दुर्गसिंहकृता वृत्तिष्टीका चापि मनोरमा । पञ्जी कलापचन्द्रश्च तत्त्वार्णवकृतिः शुभा । । २ । तासां कातन्त्रव्याख्यानां सूत्राणां चानुशीलनात् । कृतं सम्पादनं भूयाद् बुधानां प्रीतये सदा । । ३ ।
वाराणसी
श्रावणकृष्ण अमावास्या, गुरुवासरः दि० ०४/०८/२००५
विदुषामाश्रवः जानकीप्रसादद्विवेदः पूर्वसंस्कृतविभागाध्यक्षशब्दविद्यासंकायाध्यक्ष
कुलसचिवपदवीकः
के० उ०ति०शि०सं०
- वाराणसी
सारनाथ