SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् हैं-“विङति च, वचिस्वपियजादीनां किति च, ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां डिति च' (अ० १।१।५; ६।१।१५, १६)। अत: प्राय: उभयत्र समानता ही है । [विशेष वचन] १. चकार उक्तसमुच्चयमात्रे (दु० टी०) । [रूपसिद्धि] १. कृतः। कृ + क्त + सि । 'डु कृञ् करणे' (७।७) धातु से “निष्ठा' (४।३।९३) सूत्र द्वारा 'क्त' प्रत्यय, क्-अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से गुणनिषेध तथा विभक्तिकार्य ।। २. कृतवान्। कृ + क्तवन्तु + सि । 'डु कृञ् करणे' (७७) धातु से “निष्ठा' (४।३।९३) सूत्र द्वारा ‘क्तवन्तु' प्रत्यय, उकारानुबन्ध का प्रयोगाभाव, लिङ्गसंज्ञा, सिप्रत्यय, “नान्तस्य चोपधायाः' (२।२।१६) से नकार की उपधा को दीर्घ, "व्यञ्जनाच्च" (२।१।४९) से सिलोप तथा “संयोगान्तस्य लोपः' (२।३।५४) से तकारलोप । ३. गृहीत्वा। ग्रह् + क्त्वा + सि । 'ग्रह उपादाने' (८।१४) धातु से “एककर्तृकयोः पूर्वकाले' (४।६।३) सूत्र द्वारा ‘क्त्वा' प्रत्यय, इडागम, दीर्घ, "ग्रहिज्यावयिव्यधि०” (३।४।२) इत्यादि से सम्प्रसारण, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा 'सि' का लोप। ___४. इष्टिः। यज् + क्ति + सि । 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से स्त्रीलिङ्ग में "स्त्रियां क्ति:' (४।५।७२) सूत्र द्वारा ‘क्ति' प्रत्यय, ककारानुबन्ध का प्रयोगाभाव, “स्वपिवचियजादीनां यण्परोक्षाशी:' (३।४।३) से यकार को सम्प्रसारण "भृजादीनां षः” (३।६।५९) से जकार को षकार, “तवर्गस्य षटवर्गादृवर्ग:" (३।८।५) से तकार को टकार तथा विभक्तिकार्य ॥८६२। ८६३. जागुः कृत्यशन्तृव्योः [४।१।८] [सूत्रार्थ] शन्तृङ् तथा क्वि प्रत्यय से भिन्न कृत्संज्ञक प्रत्यय के परे रहते जागृ धातु में यण्वत् कार्य होता है ॥८६३। [दु० वृ०] जागर्ते: कृति परे यणीव कार्यं भवति न तु शन्तृव्योः । “यणाशिषोयें" (३।४।७४)। जागरूकः, जागरितः, जागर्तिः । कृतीति किम् ? जागृयात् । अशन्तृव्योरिति किम् ? जाग्रत् , जागृविः। "कृगृजागृभ्यः क्विः" ||८६३। [दु० टी०] जागुः । वचनादिह योक्तवर्जमिति न सम्बध्यते ॥८६३।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy