________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
२३
[वि० प०]
जागु: । किन्तत् कार्यमित्याह - "यणाशिषोर्ये' (३।४।७४) इति । एतेन योक्तवर्जमितीह न सम्बध्यते, वचनात् । न हि योक्तादन्यद् जागर्तेर्यणि कृतं कार्य सम्भवतीति दर्शितम् ।।८६३।
[क० च०]
जागुः । अत्र यणशब्दाश्रितस्य कार्यस्यातिदेश एव, तेन जागरितेत्यादौ न सामान्यस्यातिदेशः । अत्र किं कारणमिति चेद् उच्यते - यण्वत्सूत्रात् पूर्वपाठात् जागर्ते: कृति यत् प्राप्तं तन्न भवतीति सिद्धमभिप्रेतम् । यतस्तच्च योक्तवर्जमेव सम्भवति । अतो योक्तवर्जग्रहणस्यानुवृत्तिरिह न स्यात् । अथवा यदि योक्तवर्जग्रहणस्यानुवृत्ति: स्यात् तदा जागर्तेरगुणत्वमेवातिदिष्टम् ।तथा च सति 'अशन्तृङ्ख्योः ' इति वर्जनमनर्थकमेव पूर्वेण प्राप्तस्यागुणस्य निषेधार्थमिति वाच्यम् । पूर्वसूत्रबाधाज्ञापनापेक्षया लाघवाद् योक्तवर्जनानुवृत्तिबाधाज्ञापनस्यैवौचित्याच्च । सागरस्तु पूर्वसूत्रे ना सिद्धे यद् वर्जग्रहणं तदिह तन्निवृत्त्यर्थमेव ।।८६३।
[समीक्षा]
'जागरूकः, जागरितः, जागतिः' इत्यादि शब्दरूपों के सिद्धयर्थ गुणादेश करने की आवश्यकता होती है, तदर्थ उभयत्र व्यवस्था की गई है । पाणिनि का सूत्र है - "जाग्रोऽविचिण्णल्ङित्सु” (७।३।८५) । अत: उभयत्र समानता है ।
[विशेष वचन] १. सागरस्तु पूर्वसूत्रे ना सिद्धे यद् वर्जग्रहणं तदिह तन्निवृत्त्यर्थमेव (क० च०)। [रूपसिद्धि]
१. जागरूकः । जागृ + ऊक + सि । 'जागृ निद्राक्षये' (२।३६) धात् से “जागरूकः” (४।४।४३) सूत्र द्वारा 'ऊक' प्रत्यय, गुणादेश, लिङ्गसंज्ञा, सि-प्रत्यय तथा विसर्गादेश ।
२. जागरितः। जागृ + इकारागम + क्त + सि । ‘जागृ निद्राक्षये' (२।३६) धातु से “निष्ठा" (४।३।९३ ) सूत्र द्वारा 'क्त' प्रत्यय, ककारानुबन्ध का प्रयोगाभाव, इकारागम, गुणादेश तथा विभक्तिकार्य ।
३. जागर्तिः। जागृ + क्ति + सि । 'जागृ' धातु से “स्त्रियां क्ति:' (४।५।७२) द्वारा ‘क्ति' प्रत्यय, गुणादेश तथा विभक्तिकार्य ।।८६३।