________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
११३
स्पष्टावबोधहेतु दो सूत्र पृथक् पृथक् बनाए हैं। अत: पाणिनीय निर्देश में ज्ञानगौरव तथा कातन्त्र में लाघव स्पष्ट निहित है।
[विशेष वचन ]
१. पृथग्योग उत्तरार्थ इति हेमकर : ( क० च० ) ।
[रूपसिद्धि]
१. प्रवत्य। प्र + वन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'वनु याचने' (७।८) धातु से क्त्वा प्रत्यय, समास में यप् आदेश, प्रकृत सूत्र से नलोप तथा विभक्तिकार्य। तनु + यप् + सि। 'प्र' उपसर्गपूर्वक 'तनु विस्तारे' (७।१) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् ।
२. प्रतत्य । प्र +
३. प्रसत्य। प्र + षणु + यप् + सि।
से क्त्वा प्रत्यय आदि कार्य पूर्ववत् ।
'प्र' उपसर्गपूर्वक 'षणु दाने' (७२) धातु
४. प्रहत्य । प्र + हन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'हन् हिंसागत्योः ' (२।४) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् ।
५. प्रमत्य । प्र + मन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'मनु बोधने' (७/९) धातु से क्त्वा प्रत्यय आदि कार्य पूर्ववत् ॥ ९१५।
९१६. वा मः [४। १ । ६१]
[सूत्रार्थ]
जिन धातुओं में इडागम का प्रतिषेध किया गया है, ऐसी धातुओं में मकार का लोप विकल्प से प्रवृत्त होता है । । ९१६ ।
[दु० वृ० ]
प्रतिषिद्धेटां वा मकारो लोप्यो भवति यपि परे । प्राप्ते विभाषा । प्रयत्य, प्रयम्य । प्रणत्य, प्रणम्य।। ९१६।
[दु० टी० ]
वा मः। वनतितनोत्यादेर्मकारो नास्तीत्याह-प्रतिषिद्धेटामिति । प्रतिषिद्धेटो मकारान्तस्य पञ्चमो वा लोप्य इति सूत्रार्थः ॥ ९१६ ।
[वि० प० ]
वा०। प्रतिषिद्धेटामिति। वनतितनोत्याद्योर्मकारस्यासम्भवादित्यर्थः।। ९१६। [क० च० ]
,
वा०। अम्धातोः पञ्चमस्य लोपो भवतीत्यर्थः कथं न स्यात् नैवम् । सन्धौ यत् क्रियते तदेव प्रमाणम् इति श्रुतस्य मकारस्य लोपो व्याप्तिन्यायाद् वा । ननु प्रणत्येत्यत्र पञ्चमलोपे धातोरेकदेशलुप्तत्वात् कथं तकारागमः " प्रत्ययलुकां चानाम्'' (४|१|४) इति प्रतिषेधात्? सत्यम् । तत्रैकदेशे लुप्तस्यादेशसादृश्ये यत्र धात्वेकदेशे लुप्ते आदेशं प्राप्नोति तत्रैव निषेधः । अत्र तु तकारागम इति कुतस्तस्य विषयः ।। ९१६ ।