SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः ११३ स्पष्टावबोधहेतु दो सूत्र पृथक् पृथक् बनाए हैं। अत: पाणिनीय निर्देश में ज्ञानगौरव तथा कातन्त्र में लाघव स्पष्ट निहित है। [विशेष वचन ] १. पृथग्योग उत्तरार्थ इति हेमकर : ( क० च० ) । [रूपसिद्धि] १. प्रवत्य। प्र + वन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'वनु याचने' (७।८) धातु से क्त्वा प्रत्यय, समास में यप् आदेश, प्रकृत सूत्र से नलोप तथा विभक्तिकार्य। तनु + यप् + सि। 'प्र' उपसर्गपूर्वक 'तनु विस्तारे' (७।१) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् । २. प्रतत्य । प्र + ३. प्रसत्य। प्र + षणु + यप् + सि। से क्त्वा प्रत्यय आदि कार्य पूर्ववत् । 'प्र' उपसर्गपूर्वक 'षणु दाने' (७२) धातु ४. प्रहत्य । प्र + हन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'हन् हिंसागत्योः ' (२।४) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् । ५. प्रमत्य । प्र + मन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'मनु बोधने' (७/९) धातु से क्त्वा प्रत्यय आदि कार्य पूर्ववत् ॥ ९१५। ९१६. वा मः [४। १ । ६१] [सूत्रार्थ] जिन धातुओं में इडागम का प्रतिषेध किया गया है, ऐसी धातुओं में मकार का लोप विकल्प से प्रवृत्त होता है । । ९१६ । [दु० वृ० ] प्रतिषिद्धेटां वा मकारो लोप्यो भवति यपि परे । प्राप्ते विभाषा । प्रयत्य, प्रयम्य । प्रणत्य, प्रणम्य।। ९१६। [दु० टी० ] वा मः। वनतितनोत्यादेर्मकारो नास्तीत्याह-प्रतिषिद्धेटामिति । प्रतिषिद्धेटो मकारान्तस्य पञ्चमो वा लोप्य इति सूत्रार्थः ॥ ९१६ । [वि० प० ] वा०। प्रतिषिद्धेटामिति। वनतितनोत्याद्योर्मकारस्यासम्भवादित्यर्थः।। ९१६। [क० च० ] , वा०। अम्धातोः पञ्चमस्य लोपो भवतीत्यर्थः कथं न स्यात् नैवम् । सन्धौ यत् क्रियते तदेव प्रमाणम् इति श्रुतस्य मकारस्य लोपो व्याप्तिन्यायाद् वा । ननु प्रणत्येत्यत्र पञ्चमलोपे धातोरेकदेशलुप्तत्वात् कथं तकारागमः " प्रत्ययलुकां चानाम्'' (४|१|४) इति प्रतिषेधात्? सत्यम् । तत्रैकदेशे लुप्तस्यादेशसादृश्ये यत्र धात्वेकदेशे लुप्ते आदेशं प्राप्नोति तत्रैव निषेधः । अत्र तु तकारागम इति कुतस्तस्य विषयः ।। ९१६ ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy