________________
११२
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. वतिः। वन् + क्ति + सि। 'वनु च नोच्यते' (१।५१८) धातु से 'क्त' प्रत्यय, “पञ्चमोपधाया धुटि चागुणे'' (४।१।५५) से दीर्घ, प्रकृत सूत्र द्वारा नकारलोप-आकार को अकार तथा विभक्तिकार्य।
२-३. ततः, ततवान्। तन् + क्त, क्तवन्तु + सि। 'तनु विस्तारे' (७।१) धातु से 'क्त-क्तवन्तु' प्रत्यय, दीर्घ, नलोप-अकार तथा विभक्तिकार्य।
४-५. ततिः, तत्त्वा। तन् + क्ति, क्त्वा + सि। 'तन्' धात् से 'क्ति-क्त्वा' प्रत्यय, दीर्घ, नलोप-अकारादेश तथा विभक्तिकार्य।
६-७. हतः, हतवान्। हन् + क्त, क्तवन्तु + सि। 'हन हिंसागत्याः' धातु से 'क्तक्तवन्तु' प्रत्यय तथा अन्य कार्य पूर्ववत् ।
८-९. यतः, यतवान्। यम् + क्त, क्तवन्तु + सि। ‘यम उपरमे' (१।१५८) धातु से 'क्त-क्तवन्तु' प्रत्यय तथा अन्य कार्य पूर्ववत्।
१०-१२. ऋतम्, घृतम्, तृतम्। 'ऋणु गतो' (७।४), 'घृणु दीप्तौ' (७।६), 'तृणु अदने' (७।५) धातुओं से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा णकारलोप तथा विभक्तिकार्य।।९१४।
९१५. यपि च [४।१।६०] [सूत्रार्थ
'यप्' प्रत्यय के परे रहते वन् - तन् इत्यादि तथा प्रतिषिद्धेट् धातुगत पञ्चम वर्ण का लोप होता है।।९१५।
[दु० वृ०]
वनतेस्तनोत्यादेः प्रतिषिद्धेटश्च यपि परे पञ्चमो लोप्यो भवति। वन् - प्रवत्य। तनु-प्रतत्य। षणु-प्रसत्य। हन् - प्रहत्य। मन् - प्रमत्य। एषामिति किम् ? प्रभण्य।।९१५।
[क० च०]
यपि। पूर्वत्र धुड्यपोरिति कृते वा म इत्यत्र धुटोऽप्यनुवृत्तिः स्यात्, ततोऽपि 'यतः, यतवान्' इत्यत्रापि विभाषया धुटि मलोप: स्याद् इत्यत आह-पृथग्योग उत्तरार्थ इति हेमकरः।।९१५।
[समीक्षा
'आहत्य, प्रमत्य, प्रवत्य' इत्यादि शब्दों के सिद्धयर्थ नलोप का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- “वा ल्यपि'' (अं० ६।४।३८)। यहाँ यह ज्ञातव्य है कि पाणिनि ने सामान्यतया नकारान्त-मकारान्त धातुओं में वैकल्पिक लोपनिर्देश किया है, परन्तु व्याख्याकारों के अनुसार यहाँ व्यवस्थित विभाषा माने जाने के कारण केवल मकारान्त धातुओं में ही वैकल्पिक विधान प्रवृत्त होता है तथा नकारान्त धातुओं में नित्य ही नलोप समझना चाहिए। कातन्त्रकार ने