SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११४ कातन्त्रव्याकरणम् [समीक्षा] पूर्ववर्ती सूत्र - संख्या ९१५ की समीक्षा द्रष्टव्य । [रूपसिद्धि] १. प्रयत्य, प्रयम्य । प्रयम् + यप् + सि। 'प्र' उपसर्गपूर्वक 'यम उपरमे' (१।१५८) धातु से 'क्त्वा' प्रत्यय, यप् आदेश, प्रकृत सूत्र द्वारा वैकल्पिक मकारलोप, तकारागम तथा विभक्तिकार्य-प्रयत्य । मकारलोपाभावपक्ष में प्रयम्य । + २. प्रणत्य, प्रणम्य। प्र नम् + यप् + सि। ‘प्र’उपसर्गपूर्वक 'णम प्रहृत्वे शब्दे च' (१।१५९) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् ॥९१६ । ९१७. न तिकि दीर्घश्च [४ । १ । ६२] [सूत्रार्थ ] 'तिक्' प्रत्यय के परे रहते वन् धातु-तन् इत्यादि धातु तथा प्रतिषिद्धेट् धातुओं में दीर्घादेश-पञ्चम वर्णलोप आदेश नहीं होते हैं ।। ९१७ | [दु० वृ०] वनतितनोत्यादेः प्रतिषिद्धेटां तिकि दीर्घो न भवति न च पञ्चमो लोप्यो भवति । वन्यात्-वन्तिः। तन्यात् - तन्तिः । यम्यात्-यन्तिः । वध्यात् - हन्तिः । । ९१७। [दु० टी० ] न ति०। पञ्चमलोपप्रतिषेधे "पञ्चमोपधाया धुटि चागुणे" (४|१|५५) इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते । । ९१७। [समीक्षा] 'यन्ति:, तन्तिः, हन्तिः, वन्यात्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में पञ्चमवर्णलोप तथा दीर्घादेश का निषेध किया गया है। पाणिनि का सूत्र है- "न क्तिचि दीर्घश्च' (अ०६ | ४ | ३९) । अतः उभयत्र समानता ही है। [रूपसिद्धि] १. वन्तिः । वन् + तिक् + सि। 'वन शब्दे' (१।१४६) धातु से आशीर्वाद अर्थ की विवक्षा में "तिक्कृतौ सञ्ज्ञायामाशिषि" सूत्र से 'तिक्' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से नलोप का निषेध तथा विभक्तिकार्य । २- ४. तन्तिः, यन्तिः, हन्तिः । तन् + तिक् + सि, यम् + तिक् + सि, हन् + तिक् + सि। 'तनु विस्तारे, यम उपरमे, हन् हिंसागत्योः ' ( ७|१; १ । १५८; २।४) धातुओं से तिक् प्रत्यय आदि कार्य पूर्ववत् ॥ ९१७। ९१८. उन्देर्मनि [ ४। १ । ६३] [सूत्रार्थ 'मन्' प्रत्यय के परे रहते 'उन्दी' धातुघटित पञ्चम वर्ण नकार का लोप होता है।।९१८।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy