________________
११४
कातन्त्रव्याकरणम्
[समीक्षा]
पूर्ववर्ती सूत्र - संख्या ९१५ की समीक्षा द्रष्टव्य ।
[रूपसिद्धि]
१. प्रयत्य, प्रयम्य । प्रयम् + यप् + सि। 'प्र' उपसर्गपूर्वक 'यम उपरमे' (१।१५८) धातु से 'क्त्वा' प्रत्यय, यप् आदेश, प्रकृत सूत्र द्वारा वैकल्पिक मकारलोप, तकारागम तथा विभक्तिकार्य-प्रयत्य । मकारलोपाभावपक्ष में प्रयम्य ।
+
२. प्रणत्य, प्रणम्य। प्र नम् + यप् + सि। ‘प्र’उपसर्गपूर्वक 'णम प्रहृत्वे शब्दे च' (१।१५९) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् ॥९१६ । ९१७. न तिकि दीर्घश्च [४ । १ । ६२]
[सूत्रार्थ ]
'तिक्' प्रत्यय के परे रहते वन् धातु-तन् इत्यादि धातु तथा प्रतिषिद्धेट् धातुओं में दीर्घादेश-पञ्चम वर्णलोप आदेश नहीं होते हैं ।। ९१७ |
[दु० वृ०]
वनतितनोत्यादेः प्रतिषिद्धेटां तिकि दीर्घो न भवति न च पञ्चमो लोप्यो भवति । वन्यात्-वन्तिः। तन्यात् - तन्तिः । यम्यात्-यन्तिः । वध्यात् - हन्तिः । । ९१७। [दु० टी० ]
न ति०। पञ्चमलोपप्रतिषेधे "पञ्चमोपधाया धुटि चागुणे" (४|१|५५) इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते । । ९१७।
[समीक्षा]
'यन्ति:, तन्तिः, हन्तिः, वन्यात्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में पञ्चमवर्णलोप तथा दीर्घादेश का निषेध किया गया है। पाणिनि का सूत्र है- "न क्तिचि दीर्घश्च' (अ०६ | ४ | ३९) । अतः उभयत्र समानता ही है।
[रूपसिद्धि]
१. वन्तिः । वन् + तिक् + सि। 'वन शब्दे' (१।१४६) धातु से आशीर्वाद अर्थ की विवक्षा में "तिक्कृतौ सञ्ज्ञायामाशिषि" सूत्र से 'तिक्' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से नलोप का निषेध तथा विभक्तिकार्य ।
२- ४. तन्तिः, यन्तिः, हन्तिः । तन् + तिक् + सि, यम् + तिक् + सि, हन् + तिक् + सि। 'तनु विस्तारे, यम उपरमे, हन् हिंसागत्योः ' ( ७|१; १ । १५८; २।४) धातुओं से तिक् प्रत्यय आदि कार्य पूर्ववत् ॥ ९१७।
९१८. उन्देर्मनि [ ४। १ । ६३]
[सूत्रार्थ
'मन्' प्रत्यय के परे रहते 'उन्दी' धातुघटित पञ्चम वर्ण नकार का लोप होता है।।९१८।