________________
२७२
कातन्त्रव्याकरणम्
पूर्ववत् ।
८. सर्वसहा । सर्व - सह - ख - आ - सि । सर्व सहते । 'सर्व' शब्द के उपपद में रहने पर ‘घह मर्षणे' (१।५६०) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।।१०४९।
१०५०. गमश्च [४।३।४५] [सूत्रार्थ]
नाम के उपपद में रहने पर सज्ञा के गम्यमान होने की स्थिति में 'गम्' धात से 'ख' प्रत्यय होता है ।। १०.०।
[दु० वृ०]
नाम्न्युपपदे गमश्च खो भवति संज्ञायां गम्यमानायाम् । सुतङ्गमः, ऋतङ्गमः । भुजाभ्यां गच्छतीति भुजङ्गमः। मितं गच्छाति मितङ्गमो हस्ती । पूर्वङ्गमाः पन्थानः । हृदयङ्गमा वाचः ।।१०५०।
[दु० टी०]
गम० । भुजाभ्यां गच्छति, भुजः सन् गच्छति, भुजं गच्छतीति क्रियाविशेषणं वा। एवं पतगः, पन्नगः ।।१०५०।
[क० च०] गम० । भुजाभ्यामिति । भुजः कुटिलः सन् गच्छतीति वा बोध्यम् ।।१०५०। [समीक्षा]
'सुतङ्गमः, ऋतङ्गमः' इत्यादि शब्दों के सिद्धयर्थ दोनों ही आचार्यों ने ख-खच् प्रत्ययों का विधान किया है । पाणिनि का सूत्र है – “गमश्च'' (अ० ३।२।४७) । अतः अनुबन्धभेद के अतिरिक्त उभयत्र समानता ही है ।
[रूपसिद्धि]
१. सुतङ्गमः। सुत + गम् + ख - सि । 'सुत' शब्द के उपपद में रहने पर 'गम्ल गतो' (११२ २) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, अनुस्वार, वर्गान्त आदेश तथा विभक्तिकार्य ।
२. ऋतङ्गमः। ऋत + गम् - ख - सि । 'ऋत' शब्द के उपपद में रहने पर 'गम्' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।
३-६. भुजङ्गमः। भुज + गम् - ख - सि । भुजाभ्यां गच्छति, भुजं गच्छतीति वा । मितङ्गमो हस्ती । मित + गम् - ख - सि । मितं गच्छति । पूर्वङ्गमाः पन्थान:। पूर्व - गम् - ख + जस् । हृदयङ्गमा वाचः । हृदय - गम् - ख - आ-जस् । प्रक्रिया पूर्ववत्।।। १०५०।