SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ " साम्य परिशिष्टम्-३ ६८५ १६. का० मृष: क्षमायाम् ४।१।१६ गुणी सेट् निष्ठा लाघव पा० मृषस्तितिक्षायाम् १।२।२२ किद्भाव का निषेध गौरव १७. का० भावादिकर्मणोवोदुपधात् ४।१।१७ वैकल्पिक गुणी सेट् निष्ठा लाघव पा० उदुपधाद् भावादिकर्मणोरन्यतरस्याम् १।२।२१ वैकल्पिक कित् निष्ठा गौरव का० ह्लादो ह्रस्व: ४।१।१८ आकार को ह्रस्व साम्य पा० ह्रादो निष्ठायाम् ६।४।९५ का० छादेर्पास्मन्त्रक्विप्सु च ४।१।१९ आकार को ह्रस्व साम्य पा० छादेपे०, इस्मन्त्रन् ६।४।९६,९७ ,, ,, का० दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे ४।१।२० ह्रस्वादेश साम्य पा० खित्यनव्ययस्य ६।३।६६ का० नामिनोऽम् प्रत्ययवच्चैकस्वरस्य ४।१।२१ अम् का आगम साम्य पा० इच एकाचोऽम् प्रत्ययवच्च ६।३१६८ का० ह्रस्वारुषोर्मोऽन्तः ४।१।२२ मकारागम साम्य पा० अरुर्दिषदजन्तस्य मुम् ६।३।६७ मुमागम का० सत्यागदास्तूनां कारे ४।१।२३ मकारागम पा० कारे सत्यागदस्य ६३७० मुमागम का० गिलेऽगिलस्य ४।१।२४ मकारागम साम्य पा० गिलेऽगिलस्य०-गिलगिले ६।३७०-वा० मुमागम चेति वक्तव्यम् का० उपसर्गादसुदुर्थ्यां लभेः प्राग्० ४।१।२५ मकारागम सरलता पा० उपसर्गात् खल्घञोः, ७।१।६७,६८ नुम्-अनुस्वार-परसवर्ण दुरूहता न सुदुर्थ्यां० का० आङो यि ४।१।२६ मकारागम सरलता पा० आङो यि ७१।६५ नुम्-अनुस्वार-परसवर्ण दुरूहता का० उपात् प्रशंसायाम् ४।१।२७ मकारागम सरलता पा० उपात् प्रशंसायाम् ७।१६६ नुमागमादि दुरूहता वा कृति रात्रे: ४।१।२८ मकारागम सरलता पा० रात्रे: कृति विभाषा ६३।७२ मुमागम दुरूहता का० पुरन्दरवाचंयमसर्वसहद्विषन्तपाश्च ४।१।२९ । निपातन से सिद्धि लाघव पा० अरुर्दिषद०, वाचंयमपुरन्दरौ च ६।३।६७,६९ ,, गौरव ३०. का० धातोस्तोऽन्तः पानुबन्धे ४।१।३० तकारागम लाघव पा० ह्रस्वस्य पिति कृति तुक्६।१७१ तुगागम गौरव ३१. का० ओदौद्भ्यां कृद् य: स्वरवत् ४।१।३१। स्वरवद्भाव साम्य पा० धातोस्तन्निमित्तस्यैव ६११८० वान्तादेश - बैंक बै
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy