________________
उत्कर्ष
का०
परिशिष्टम् - ३
कातन्त्र-पाणिनीय सूत्रों की तुलनात्मक सारिणी १. का० सिद्धिरिज्वद् ञ्णानुबन्धे ४।१।१ इज्वद्भाव
लाघव पा० अचो णिति इत्यादि ७।२।११५
गौरव का० हन्तेस्त:
४।१।२ तकारादेश पा० हन्तेस्तोऽचिण्णलो: ७३।३२
अपकर्ष न सेटोऽमन्तस्यावमिकमिचमाम् ४।१।३ वृद्धिनिषेध
साम्य पा० नोदात्तोपदेशस्य मान्तस्यानाचमेः ७।३।३४ का० प्रत्ययलुकां चानाम्
४।१।४ गुणवृद्धिनिषेध
साम्य न धातुलोप आर्धधातुके १।१।४ का० सार्वधातुकवच्छे
४।१।५ सार्वधातुकवद्भाव साम्य पा० तिशित् सार्वधातुकम् ३।४।११३ सार्वधातुकसंज्ञा का० डे न गुणः ४।१।६ गुणनिषेध
लाघव पा० क्ङिति च १।११५
गौरव __का० के यण्वच्च योक्तवर्जम् ४।१७
यण्वत् कार्य
लाघव पा० विङति च, वचिस्वपि० ,ग्रहिज्या० १।१।५,६।१।१५,१६ गुणनिषेधादि गौरव का० जागुः कृत्यशन्तृढ्योः ४।१।८ यण्वत् कार्य
साम्य पा० जाग्रोऽविचिण्णल्ङित्सु ७।३।८५ गुणादेश ९. का० गुणी क्त्वा सेडरुदादि० ४।१।९ गुणादेश पा० न क्त्वा०, पूङः, नोपधात्०,वञ्चि०, तृषिमृषि०, रलो व्युपधाद् १।२।१८,२२-२६ ,,
गौरव १०. का० स्कन्दस्यन्द्वोः क्त्वा ४।१।१० गुणीभाव
गौरव पा० क्त्वि स्कन्दिस्यन्द्वोः ६।४।३१ नलोपाभाव
लाघव का० व्यञ्जनादेयुपधस्यावो वा ४।१।११ वैकल्पिक गुणी क्त्वा लाघव पा० रलो व्युप०, क्डिति च १।२।२६, १।५ किद्वद्भाव, गुणनिषेध गौरव का० तृषिमृषिकृशिवञ्चिलुन्य॒तश्च ४।१।१२ वैकल्पिक गुणी क्त्वा लाघव पा० वञ्चिलुच्युतश्च, तृषिमृषि०, विङति च १।२।२४,२५; १५
किवद्भाव गुणनिषेध गौरव थफान्तानां चानुषङ्गिणाम् ४।१।१३ वैकल्पिक गुणी क्त्वा साम्य पा० नोपधात् थफान्ताद् वा १।२।२३ वैकल्पिक कित् क्त्वा १४. का० जान्तनशामनिटाम्
४।१।२३ वैकल्पिक गुणी क्त्वा साम्य पा० नोपधात् थफान्ताद् वा १।२। २३ वैकल्पिक कित् क्त्वा का० शीपघृषिक्षिदिस्विदिमिदां निष्ठा सेट
४।१।१५ गुणी क्त-क्तवन्तु लाघव पा० निष्ठा शीस्विदिमिदिक्ष्विदिधृषः १।२।१९ किद्भाव का निषेध गौरव
लाघव
SEEEE EEEEEEEEEE :
वा