________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
काशकृत्स्नधातुव्याख्यान -
बृहद्देवता – क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् (१।४५) । भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि। प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः।। स्वरवद् यः कृत् । ऋ ईर् यनि कृति च (सू० ४५, ७१, ८५)। वाजसनेयिप्रातिशाख्य तिङ्कृत्तद्धितचतुष्टयसमासाः शब्दमयम् (१।२७)। अथर्ववेदप्रातिशाख्य - कृदन्ते द्र्युपसर्गे । कृदन्तेऽन्यवर्णान्ताच्च। ड्यन्ताद् वा सुर्न लुप्यते कृदन्ताद् वा (१।१।१०; २।३।८; ३।२।४)| अर्वाचीन आचार्यों ने भी इस संज्ञा का प्रयोग किया है - घ्याद्यतिङ् कृत् (१।१।४३) ।
शाकटायनव्याकरण
हैमशब्दानुशासन - आतुमोऽत्यादिः कृत् ( ५ | १|१) | कृद् धोः क भावे (सूत्र ९६५) ।
मुग्धबोधव्याकरण अग्निपुराण शब्दशक्तिप्रकाशिका
1
-
-
कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि (३५८।१)। प्रत्ययोऽसौ चतुर्विधः (कारिका ९) । 'एष च प्रत्ययः सुप्-तिङ् कृत् तद्धितभेदाच्चतुर्विध:' ( रामभद्री टीका ) |
–
-
१५७
गृह्यसूत्रों में कृत्प्रत्ययान्त नाम की विशेष प्रशंसा की गई है “दशम्युत्तरकालं जातस्य पुत्रस्य नाम विदध्याद् घोषवदाद्यन्तरन्तस्थम् अवृद्धं त्रिपुरुषानीकमनरिप्रतिष्ठितं तद्धि प्रतिष्ठिततमं भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितम्” (म० भा०- पस्पशाह्निक, पृ० २९) ।
[विशेष वचन ]
१. अधिकारो द्विविधः स्वार्थः परार्थश्च (क० च० ) ।
२. अत एव साध्यविभक्तिः प्रथमा, सिद्धविभक्तिस्तु द्वितीयादिः (क० च० ) । [रूपसिद्धि]
१. पाचकः । पच् + वुण् + सि । पचति । 'डु पचष् पाके' (१।६०३) धातु से “वुण्तृचौ” (४।२।४७) सूत्र द्वारा 'वुण्' प्रत्यय, 'ण्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से उसकी कृत् सञ्ज्ञा, “युवुझामनाकान्ताः” (४।६।५४ ) से 'वु' को 'अक' आदेश, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" (३।६।५ ) से उपधादीर्घ, 'पाचक' की लिङ्गसञ्ज्ञा, सि-प्रत्यय, तथा "रेफसोर्विसर्जनीयः” (२।३।६३) से सकार को विसर्गादेश । २. पक्ता । पच् + तृच् + सि । पचति । 'डुपचष् पाके' (१।६०३) धातु से “वुणचौ” (४।२।४७) सूत्र द्वारा 'तृच्' प्रत्यय, उसकी प्रकृत सूत्र से कृत्संज्ञा, चकार
-