________________
६७८
२२२. पीभीभ्यां रु:
२२३. पुलिन लिबलि० २२४. पुषो यण्वत् २२५. पूञो ह्रस्वश्च
२२६. पूषादयः २२७. पृणातेः कुषः
२२८. पृषिरञ्जिभ्यां यण्वत् २२९. पृष्ठयूथप्रोथाः
२३०. प्रथेरमः
२३१. प्रीञोऽङ्गुक् २३२. बन्धेर्ब्रधिश्च
२३३. बलाकादयः
२३४. बृंहेः क्मानच्च हात् पूर्वः
२३५. भियः सुरन्तो वा
२३६. भीशीङ्भ्यामानकः २३७. भुजिमृङोर्युक्त्युकौ २३८. भूस्थाभ्यां च २३९. भूस्वद्यङ्घ्रिभ्यः क्रिः
२४०. भृञोऽतः
२४१. भृमृतॄचरि०
२४२. भृवमकुभ्य: शक् २४३. भ्रमे:
२४४. भ्रस्जेः सलोपश्च १४५. मकुरदर्दुरविधुरासुराः
१४६. मङ्गेः कधः २४७ मङ्घर्नलुगवन्तश्च
२४८. मञ्जूषादयश्च २४९. मडिकुडिमङ्गिभ्योऽल: २५०. मदेः स्यः
कातन्त्रव्याकरणम्
२५१. मद्यकिवासिमथि०
२५२. `मद्यसिवसिभ्यः सरन्
२५३. मनिजनिनमाम्०
३।६५
६।६
४।३५
४।४१
२५
३।५४
३।७
२।१३
५/५९
५/१२
२/५२
३।४०
५/६
११५८
२/६३
२।३४
४।४९
३।५३
३।६
१/५
४|५१
२।३०
१।१३
१|१८
६।५२
५/४
३।५६
६।१९
४।३२
१।१७
४।३३
१८