SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४०२ कातन्त्रव्याकरणम् [वि० प०] धुति०। दिद्युदिति । "द्युतिस्वाप्योरभ्यासस्य" (३।४।१६) इति सम्प्रसारणम् । जगदिति । "यममनतनगमां क्वौ'' (४।१।६९) इति पञ्चमलोपः, आतश्च अद इति कृते तोऽन्तः ।।११५८। [क० च०] द्युतिः। अत्रापि द्वे चेति पूर्ववत् । छुते रुचादित्वाद यौ प्राप्ते गमेश्च "शृकम०" (४।४।३४) इत्यादिना उकत्रि प्राप्ते "गमस्त च' (४।४।४९) इत्यनेन क्वरपि च प्राप्ते इदमारभ्यते ।।११५८। [समीक्षा 'दिद्युत् - जगत् ' शब्दरूपों के सिद्ध्यर्थ पाणिनि ने किसी सूत्र में व्यवस्था नहीं की है, परन्तु वार्त्तिककार ने इसकी पूर्ति की है - "द्युतिगमिजुहोतीनां द्वे च' (अ० ३।२।१७८ - वा०)। इस प्रकार कातन्त्रकार ने सूत्र बनाकर उत्कर्ष दिखाया है । [रूपसिद्धि] १-२. दिद्युत् । द्युत् + क्विप् + सि । जगत् । गम् + क्विप् + सि । दोनों धातुओं से क्विप् प्रत्यय, द्वित्व, अभ्यासकार्य तथा विभक्तिकार्य ||११५८। ११५९. भुवो डुर्विशम्प्रेषु [४।४।५९] [सूत्रार्थ ‘वि - शम् - प्र' के उपपद में रहने पर 'भू' धातु से 'डु' प्रत्यय होता है ।।११५९। [दु० वृ०] विशम्प्रेषूपपदेषु भुवो डुर्भवति । विभुः, शम्भुः, प्रभुः । डकारोऽन्त्यस्वरादिलोपार्थः ॥११५९। [दु० टी०] भुवो०। समि चेति वक्तव्यम् - सम्भुर्जनिता। तन्न वक्तव्यम् औणादिको भविष्यति यदि भाषायां दृश्यते ।।११५९। [समीक्षा] 'शम्भुः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'डु' प्रत्यय किया गया है । पाणिनि का सूत्र है - “विप्रसम्भ्यो ड्वसंज्ञायाम् ' (अ० ३।२।१८०)। अत: उभयत्र समानता ही है । [रूपसिद्धि] १ - ३. विभुः। वि + भू + डु + सि । शम्भुः । शम् + भू + डु + सि । प्रभुः। प्र - भू + डु + सि । “वि - शम् -प्र' पूर्वक 'भू सत्तायाम् ' (१।१) धातु से प्रकृत
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy