________________
४०२
कातन्त्रव्याकरणम्
[वि० प०]
धुति०। दिद्युदिति । "द्युतिस्वाप्योरभ्यासस्य" (३।४।१६) इति सम्प्रसारणम् । जगदिति । "यममनतनगमां क्वौ'' (४।१।६९) इति पञ्चमलोपः, आतश्च अद इति कृते तोऽन्तः ।।११५८।
[क० च०]
द्युतिः। अत्रापि द्वे चेति पूर्ववत् । छुते रुचादित्वाद यौ प्राप्ते गमेश्च "शृकम०" (४।४।३४) इत्यादिना उकत्रि प्राप्ते "गमस्त च' (४।४।४९) इत्यनेन क्वरपि च प्राप्ते इदमारभ्यते ।।११५८।
[समीक्षा
'दिद्युत् - जगत् ' शब्दरूपों के सिद्ध्यर्थ पाणिनि ने किसी सूत्र में व्यवस्था नहीं की है, परन्तु वार्त्तिककार ने इसकी पूर्ति की है - "द्युतिगमिजुहोतीनां द्वे च' (अ० ३।२।१७८ - वा०)। इस प्रकार कातन्त्रकार ने सूत्र बनाकर उत्कर्ष दिखाया है ।
[रूपसिद्धि]
१-२. दिद्युत् । द्युत् + क्विप् + सि । जगत् । गम् + क्विप् + सि । दोनों धातुओं से क्विप् प्रत्यय, द्वित्व, अभ्यासकार्य तथा विभक्तिकार्य ||११५८।
११५९. भुवो डुर्विशम्प्रेषु [४।४।५९] [सूत्रार्थ
‘वि - शम् - प्र' के उपपद में रहने पर 'भू' धातु से 'डु' प्रत्यय होता है ।।११५९।
[दु० वृ०]
विशम्प्रेषूपपदेषु भुवो डुर्भवति । विभुः, शम्भुः, प्रभुः । डकारोऽन्त्यस्वरादिलोपार्थः ॥११५९।
[दु० टी०]
भुवो०। समि चेति वक्तव्यम् - सम्भुर्जनिता। तन्न वक्तव्यम् औणादिको भविष्यति यदि भाषायां दृश्यते ।।११५९।
[समीक्षा]
'शम्भुः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'डु' प्रत्यय किया गया है । पाणिनि का सूत्र है - “विप्रसम्भ्यो ड्वसंज्ञायाम् ' (अ० ३।२।१८०)। अत: उभयत्र समानता ही है ।
[रूपसिद्धि]
१ - ३. विभुः। वि + भू + डु + सि । शम्भुः । शम् + भू + डु + सि । प्रभुः। प्र - भू + डु + सि । “वि - शम् -प्र' पूर्वक 'भू सत्तायाम् ' (१।१) धातु से प्रकृत