________________
६३२
कातन्त्रव्याकरणम्
योगविभागो ज्ञापयतीत्यर्थः । ननु चैतज्ज्ञापयितव्यमेव एक न्यायां यदविशिष्टां यदुच्यते तदन्यविशिष्टस्य न भवतीति । नहि स्वरतंविभाषया पचतेः प्रतिषेधा भविष्यति, अप्रस्तुतस्य रहितत्वात्। सत्यवस्थाभेदे उपलक्षणानां व्यापारी नात्यन्तं भेदे? सत्यम्। इदमलिङ्गं युक्तं भवति, एकस्यैव तावद् धातोर्भावकर्मभ्यां कत्रांच सञ्ज्ञा भिद्यमानस्य स एवायम् इत्युपलक्षणमशक्यमाश्रयितुं किं पुनयंत्र प्रतिपदाद् धात्वर्थभेदाच्च मुख्यमनानात्वे श्रुतिभेदादवधारणमात्रं तत्रोपलक्षणं स्यादिति ।
केचिदाहुः " यस्य विभाषा" (अ०३।२।१५) इति भावकर्मणोरेव प्रतिषेधः स्यादिति। तन्न युक्तम्। विभाषाप्रवृत्तितैयर्थ्याद् यदि तावन्नित्य एव प्रतिषेधो विभाषाऽनर्थिका । अर्थ पक्षे प्रतिषेधः. प्रतिषेधो विभाषयैवाभयरूपत्वाद विभाषाविषय- आन्यत्र प्रत्ययान्तविकृत्यर्थः प्रतिषेधः कथं विभाषाविषयमवगाहते. तस्मादोदनुबन्धस्य निष्ठायां प्रतिषेधस्तन्निमित्तेनेव यात्। नह उपाधिरभिधेयत्वात् तथापि संमर्गमात्रमुपाधिरुच्यत एवमपि समानप्रत्यये विभाषाविषये प्रतिषेधस्य वने॑र्वैयर्थ्यात् प्रत्ययं परित्यज्यान्योपाधिराश्रीयते । यद्येवं गमादीनां क्वन्सौ विभाषा क्वन्सुः कर्तगति कर्तयंव निष्ठायां प्रतिषेधो भवितव्य न भावकर्मणोः !
प्रत्यय
यदा
अत्र केचिदाहुः - यत्र .: वर्थस्यानुरूपं गृह्यते तत्र भवितव्य:, विद्धिलाभार्थे ज्ञानार्थं इति भेद । कर्तृक सम्बन्धे च सत्यपि धात्वर्थम्य स्वरूपादप्रच्युतिरभिन्न एवापाधिरिति एवं सति योगविभागोऽनर्थकः । यद्यपि गृह्यादिकर्मणि धात्वर्थभेदः स्यात् भावे तु को धात्वर्थभेदः । अथ साधनसंसर्ग एवात्रापि स एव विद्यते । एवन्तर्हि आचार्यप्रवृत्तिर्ज्ञापयति — त्वि विभाषानिमित्तः प्रनिषेधः इति। शकेः कर्तरि विभाषेति अन्ये- शक्तो घटः कर्तुम् शकितो घटः कर्तुम् इति ।। १३७७|
[वि०प०]
भावा०। आदनुबन्धाच्च भावकर्मणोर्वेत्येकयोगे भावादिकर्मणोर्विकल्पे विहिते बंटुत्वमादनुबन्धानामस्तीति पूर्वेण कर्तरि कर्मणि च नित्यं प्रतिषेधो भविष्यति किं योगविभागेनेत्याह-वेदत्वादित्यादि । यद्येवम् "उदनुबन्धपूक्लिशां त्वि (४।६।८४) इति क्त्वाप्रत्यरो भावविषये विभाषेति भाव एव निष्ठायां प्रतिषेधः स्यात्, न कर्त्रादौ । नत्र दीप:, आश्रीयमाणो हि धर्मों भेदको भवति। न मात्र क्षणां
리 ऋत्वाप्रत्ययस्य
सन्नपि विकल्पस्य निमित्तत्वेनाश्रीयते इति । भवत्येवोदनुबन्धानामिट्
प्रतिषेधः। तथा च डुवनुबन्धात् त्रिमक् तेन निर्वृत्त इति । कश्चिदाह - शके: कर्मणि
वि
वनव्यमिति शक्तो घटः कर्तुम्, शकितो घटः कर्तुम्. तथैत्र माभिधानादित्यर्थः ॥ १३७७ |