SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः १३७६. आदनुबन्धाच्च [४।६।९१] [सूत्रार्थ निष्ठासंज्ञक प्रत्ययों के परे रहते आकारानुबन्ध वाली धातुओं से इडागम नहीं होता है।।१३७६। [दु० वृ०] आदनुबन्धाच्च धातोर्निष्ठायां नेड् भवति। जि मिदा-मिन्नः, मिन्नवान। जि क्षिदा- क्षिण्णः, क्षिण्णवान्। चकारोऽनुक्तसमुच्चयार्थः। तेन जपिवमिभ्यां वाजप्तः, जपितः। वान्तः, वमित:। व्याभ्यां श्वस:- विश्वस्तः, विश्वसितः। आश्वस्तः, आश्वसितः। कर्तरि कर्मणि चायं प्रतिषेधो भावादिकर्मणोर्वेति वक्ष्यति।।१३७६। [समीक्षा 'मित्रः, स्विन्त्रवान्' आदि प्रयोगों के सिद्ध्यर्थ दोनों ही आचार्यों ने इडागम का प्रतिषेध किया है। पाणिनि का सूत्र है- “आदितश्च” (अ०७।२।१६)। अत: उभयत्र समानता ही है। [रूपसिद्धि] १- ४. मिन्नः, मिन्नवान्। जि मिदा+क्त, क्तवन्तुसि। क्षिण्णः, क्षिण्णवान्। जि क्षिदा+क्त, क्तवन्तु-सि। 'मिदा-क्षिदा' धातुओं से क्त-क्तवन्तु प्रत्यय, प्रकृत सूत्र से इडागम का निषेध, दकार-तकार को नकारादेश तथा विभक्तिकार्य।।१३७६। १३७७. भावादिकर्मणो [४।६।९२] [सूत्रार्थ) भाव तथा आदिकर्म अर्थ में विहित निष्ठासज्ञक प्रत्ययों के परे रहते इट का आगम विकल्प से होता है।।१३७७। [दु०वृ०] आदनुबन्धाद् धातोर्भावे आदिक्रियायां च निष्ठायामिड् भवति वा। मिन्नम्, मेदितमनेन। प्रमिन्नः, प्रमेदितो भवान्। वेट्त्वात् सिद्धे योगविभागो ज्ञापयतियदर्थस्य विभाषा, तदर्थस्यैव प्रतिषेध इति। तेन गम-हन-विद-विश-दृशां वेति साहचर्याल्लाभार्थस्य विदेहणे ज्ञानार्थस्य प्रतिषेधो न स्यात्-विदितः, विदितवान्।।१३७७। [दु० टी०] भावा०। वेट्त्वादिति। होमसु विभाषा निष्ठायां तुष्टौ न भवति-हषित:, हषितवान्। एतदुक्तं भवति भावादिकर्मणोर्वेतीयं विभाषा कर्तरि कर्मणि च निष्ठायां प्रतिषेधनिमित्तं भविष्यति। कस्यांचिनिष्ठायां प्रतिषेध इत्येवमापन्नम्, तस्माद्
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy