________________
[क० च० ]
शासु० । वाग्रहणादिति । वासरूपभावे इदमपि कारणान्तरमिति । । १२७७।
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
[समीक्षा]
'दुःशासनः, दुर्योधनः' इत्यादि शब्दों को कातन्त्रकार ने 'यु' प्रत्यय से तथा पाणिनीय व्याकरण में वार्त्तिककार ने “भाषायां शासियुधिदृशिधृषिभ्यो युज् वक्तव्यः " (अ०३।३।१३०-वा०) यह वार्त्तिक बनाकर 'युच् ' प्रत्यय से सिद्ध किया है। इस प्रकार कातन्त्रव्याकरण का उत्कर्ष सिद्ध होता है।
+
५०९
[रूपसिद्धि]
Som
+
-
-
+
+
+
+
-
१- १५. ईषच्छासन:, ईषच्छासः । ईषद् + शास् + यु अन सि। दुःशासनः, दुःशास: । दुस् + शास् + यु - अन + सि । सुशासन, सुशासः । सु + शास् + यु - अन + सि। ईषद्योधनः, ईषद्बोधः । ईषद् + युध् + यु- अन+सि । दुर्योधनः, दुर्योधः । दुर् + युध् + यु - अन + सि। सुयोधनः, सुयोधः । सु + युध् + यु अन + सि। ईषद्दर्शन:, ईषद्दर्शः । ईषद् + दृश् + यु अन + सि। दुर्दर्शनः, दुर्दर्शः। दुर् दृश् यु - अन सि । सुदर्शनः, सुदर्शः । सु + दृश् यु अन + सि। ईषद्धर्षणः, ईषद्धर्षः । ईषद् + धृष् + यु - अन + सि। दुर्धर्षणः, दुर्धर्षः । दुर् + धृष् + सु - अन + सि। सुधर्षणः, सुधर्षः। सु + धृष्+ यु अन + सि। ईषन्मर्षणः, ईषन्मर्षः । ईषद् मृष् + यु - अन + सि। दुर्मर्षणः, दुर्मर्षः । दुर् + मृष् + यु- अन + सि। सुमर्षणः, मृष् + यु अन + सि। ईषद् आदि के उपपद में रहने पर 'शास्' आदि धातुओं से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश तथा विभक्तिकार्य । पक्ष में 'खल्' प्रत्यय होने पर 'ईषच्छासः, दुर्द्धर्षः' इत्यादि शब्दरूप ।। १२७७। १२७८. इच्छार्थेष्वेककर्तृकेषु तुम् [४।५ । १०६] [सूत्रार्थ]
-
+
मर्षः ।
समान कर्ता वाली इच्छार्थक धातुओं के उपपद में रहने पर धातु प्रत्यय होता है । । १२७८।
—
से 'तुम्
,
[दु० वृ०]
"
इच्छार्थेष्वेककर्तृकेषु धातुषूपपदेषु धातोस्तुमेव भवति, न तु वुण् " वुण्तुमौ क्रियायां क्रियार्थायाम् " ( ४।४।६९) इति वचनात् । इच्छति भोक्तुम् कामयते भोक्तुम् । एककर्तृकेष्विति किम् ? भिन्नकर्तृके विधिर्मा भूत् । राज्ञो भोजनमिच्छति, इच्छन् करोतीत्यपि स्यात् । इच्छार्थेष्विति किम् ? पाचको व्रजति ।। १२७८।
[दु० टी०]
"
इच्छार्थे० । “वुतुमौ क्रियायां क्रियार्थायाम्" (४|४|६९) इति सिद्धे पुनर्वचनं नियमार्थमित्याह तुमेवेत्यादि। वुणन्तवचनात् क्रियार्थता प्रतीयते - पक्ष्यामीति