________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
३. तत्र हि ङानुबन्धः स्वरूपग्राहको भविष्यति (दु० टी० ) । ४. लुगित्यदर्शनमात्रमुच्यते (वि० प० ) ।
५. येषामिति अवयवावयविसम्बन्धे षष्ठी (वि० प० ) |
१७
६. प्रत्ययलुकामिति बहुव्रीहिरेव न तत्पुरुषः, बहुवचनात् (क० च०) । ७. प्रत्ययलुगनामिति सिद्धे पदभेदो विशेषलाभाय (क० च०) । ८. आद्यन्तधातुप्रस्तावाद् धातुरेवावसीयते (क० च०) । ९. इष्टतोऽधिकाराणां प्रवृत्तिनिवृत्ती स्याताम् (क० च० ) । १०. नकारस्य लोपो येषाम् इत्युपचारार्थो दर्शित: (क० च०) | [ रूपसिद्धि]
+
१. समिधिता । सम् + इन्ध् यिन् + इट् + ता । समिधमेषिता । 'सम्' उपसर्गपूर्वक 'ञि इन्धी दीप्तौ' (६।२२) धातु से "नाम्न आत्मेच्छायां यिन्” ( ३।२/५) सूत्र द्वारा ‘यिन्’ प्रत्यय, "ते धातवः " ( ३।२।१६ ) से 'समिध्य्' की धातुसञ्ज्ञा, श्वस्तनीसंज्ञक प्रथमपुरुष- एकवचन 'ता' प्रत्यय, इडागम, “यस्याननि” (३।६।४८) से यकारलोप तथा “नामिनश्चोपधाया लघोः " ( ३।५।२) से प्राप्त गुण का प्रकृत सूत्र द्वारा निषेध ।
२. समिधकः। सम् + इन्ध् + यिन् + वुण् + सि । यहाँ पर गुण का निषेध प्रकृत सूत्र से होता है ।
ऋ
३. अदृशदि । अट् + दृशद् + यिन् + इच् + त । यहाँ ॠ के स्थान में प्राप्त 'अर्' गुण का प्रकृत सूत्र से निषेध ।
४. दृशदकः । दृशद् + यिन् + वुण् + सि । प्रकृत सूत्र से गुणनिषेध |
५. नोनुतः । नु + चेक्रीयित य + अच् + सि । 'णु स्तुतौं' (२।७) धातु से “धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे " ( ३।२।१४ ) सूत्र द्वारा चेक्रीयितसंज्ञक 'य' प्रत्यय, द्वित्वादि से 'नोनूय' धातु, उससे “अच् पचादिभ्यश्च' (४।२।४८) द्वारा अच् प्रत्यय, “तस्य लुगचि” (४/४/४५) से य का लोप, "नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३।५।१) से प्राप्त गुण का प्रकृत सूत्र द्वारा निषेध तथा ऊकार को उवादेश । ६. मरीमृजः । मृज् + य + अच् - + सि । 'मृजू शुद्धौ' (२।२९) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय, द्वित्वादि, अच् प्रत्यय । यहाँ "मजों मार्जिः " ( ३।८।२३) से प्राप्त मार्ज् आदेश का प्रकृत सूत्र द्वारा निषेध ||८५९ |
८६०. सार्वधातुकवच्छे [४।१।५]
[सूत्रार्थ]
शकारानुबन्ध वाले कृत्संज्ञक प्रत्ययों के परे रहते सार्वधातुक की तरह कार्य होता है ||८६०