SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये पञ्चमो घञादिपादः [समीक्षा] 'अवश्यंदायी, अवश्यंकारी' शब्दों की सिद्धि दोनों ही आचार्यों ने 'णिन् । प्रत्यय से की है। पाणिनि का सूत्र है – “आवश्यकाधमर्णयोर्णिनि:' (अ०३।३।१७०)। पाणिनीय इकारानुबन्ध की अधिकता को छोड़कर अन्य प्रकार की तो उभयत्र समानता ही है। [रूपसिद्धि] १-४. अवश्यदायी। अवश्यम् + दा + णिन् + सि। अवश्यंकारी। अवश्यम् + कृ + णिन् + सि। शतंदायी। शत + दा + णिन् + सि। सहस्रदायी। सहस्र + दा + णिन् + सि। ‘दा - कृ' धातुओं से णिन् प्रत्यय, यकारागम तथा विभक्तिकार्य।।१२८३। १२८४. तिक्कृतौ सज्ञायामाशिषि [४।५।११२] [सूत्रार्थ संज्ञा तथा आशीर्वाद के विषय में धातु से ‘तिक्' तथा कृत्संज्ञक प्रत्यय होते हैं।।१२८४। [दु० वृ०] आशीर्विषये सज्ञायां गम्यमानायां धातोस्तिक्कृतौ भवतः। तनुतात् तन्तिः, सनुतात् सन्तिः, वध्यात् हन्तिः। देवाय एनं देयात् देवदत्तः। यज्ञे एनं देयाद् यज्ञदत्तः। वीरोऽस्य भूयाद् इति वीरभूः। मित्रभूः। अग्निरस्य भूयाद् अग्निभूतिः। देवभूति:। सज्ञाशब्दा एते यथाकथंचिद् व्युत्पाद्या इति।।१२८४। [समीक्षा] 'हन्ति:, देवदत्तः' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'तिक् - कृत्' प्रत्यय किए हैं, जबकि पाणिनि 'क्तिच् - क्त' प्रत्यय करते हैं – “क्तिचक्तौ च संज्ञायाम्' (अ०३।३।१७४)। तदनुसार कातन्त्र में 'क्विप्' प्रत्यय होकर 'वीरभूः, मित्रभूः' आदि शब्द भी सिद्ध होते हैं। इस प्रकार कातन्त्रकार का उत्कर्ष कहा जाएगा। [रूपसिद्धि] १-९. तन्तिः। तन् + तिक् + सि। सन्तिः। सन् + तिक् + सि। हन्तिः। हन् + तिक् + सि। देवदत्तः। देव + दा - दथ् + क्त + सि। देवाय एनं देयात् । यज्ञदत्तः। यज्ञ + दा - दथ् + क्त + सि। यज्ञे देयात् । वीरभूः। वीर + भू + क्विप् + सि। वीरोऽस्य भूयात् । मित्रभूः। मित्र + भू + क्विप् + सि। अग्निभूतिः। अग्नि + भू + तिक् + सि। अग्निरस्य भूयात् । देवभूतिः। देव + भू + तिक् + सि। 'तन् - सन् - हन् - भू' धातुओं से तिक् प्रत्यय, 'दा' धातु से 'क्त' प्रत्यय, 'भू' धातु से क्विप् प्रत्यय तथा विभक्तिकार्य।।१२८४।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy