________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
६०३ [रूपसिद्धि]
१-३. अमूदृक्। अदस्-अमू+ दृश्+क्विप्+सि। अमदशः। अदस्अमू-दृश्-टक्नसि। अमूदृक्षः। अदस्-अमू-दृश्- सक्+सि। सर्वत्र अदस्' शब्द को अमू आदेश तथा विभक्तिकार्य।।१३५३।
१३५४. आ सर्वनाम्नः [४।६।६९] [सूत्रार्थ]
'दृक्-दृश-दृक्ष' के परे रहते सर्वनामसंज्ञक शब्दों के अन्तिम वर्ण को आकारादेश होता है।।१३५४।
[दु०वृ०]
सर्वनाम्नो दृगादिष्वा भवति। तादृक्, तादृशः, तादृक्षः। भवादृगिति। अन्तरङ्गत्वान्नलोपः। अन्यादृगिति। आ सर्वनाम्नः इति वचनादन्यशब्दादपि दृशः क्विप्-टक्-सकः। यत् तद् एतत् परिमाणमस्य- यावान्, तावान्, एतावानिति सद्यआद्यत्वात्। परिमाणे वन्तुरात्त्वं चेति।। १३५४।
[वि०प०]
आ सर्व०। भवादृगिति। नलोप: पुन: “व्यञ्जनान्तस्य यत्सुभोः' (२।५।४) इत्यनेन यदि पुनर्नित्यत्वात् पूर्वमाकार: स्यात् तदा व्यञ्जनान्तत्वाभावान्नलोपो न स्यात्। भवानिव दृश्यते इति विग्रहः।।१३५४।
[क० त०]
आ०। सर्वनाम्न इति वचनादिति। ननु आ त्यदादेरिति क्रियताम्? नैवम्। एवं कते वक्ष्यमाणे कथं सर्वव्यङ् इति? सत्यम्, 'आ' इत्येवं सूत्रं कर्तव्यम्।. अर्थाद् दृगादिषु त्यदादिरेव सम्भवति। नचादसोऽनुवृत्तिः स्यादिति वाच्यम् आदेशान्तरेणाघ्रातत्वात्। परत्र तु सर्वनामग्रहणमवश्यं कर्तव्यम्। अतोऽत्र ‘सर्वनाम्नः' इत्यस्य व्यापकवचनस्य सामर्थ्यमभ्युपगतम्। यत्तु पञ्जिकायाम् 'आ त्यदादेः' इति क्रियतामित्युक्तम्, तत् प्रथमकक्षायामिति बोध्यम्।।१३५४।।
[समीक्षा]
'तादृशः' इत्यादि शब्दों के सिद्ध्यर्थ उभयत्र आकारादेश किया गया है। पाणिनीय व्याकरण में 'दृक्ष' के परे रहते आकारादेश वार्तिकवचन से होता है- “दक्षे चेति वक्तव्यम्'। पाणिनि का सूत्र है- "आ सर्वनाम्नः' (अ० ६।३।९१)। इस प्रकार कातन्त्र में उत्कर्ष कहा जा सकता हैं।
[रूपसिद्धि]
१-४. तादृक्। तद्-दृश्+क्विप्+सि। तादृशः। तद्-दृश्+टक्+सि। तादृक्षः। तद् +दृश्+सक्+सि। भवादृक्। भवत्+दृश्+क्विप्+सि। सर्वत्र प्रकृत सूत्र से अन्तिम वर्ण को आकारादेश।। १३५४।