________________
४४६
[वि० प० ]
उदि । अप्यधिकाराद् वेति उदरातो वा श्रयः उच्छ्रयः इति वाच्यार्थ ॥११९४ [समीक्षा]
..
'उच्छ्रायः, उत्पात्र:' शब्दों की सिद्धि दोनों ही आचायों ने धन्' प्रत्यय द्वारा की है। पाणिनि का सूत्र है— उदि श्रयतियतिपुत्रव: । ०३३४९॥ अत: उभयत्र समानता है।
[रूपसिद्धि]
१- २. उच्छ्रायः । उद् श्रि घञ् मि। उत्पावः । उद् 'उद्' उपसर्गपूर्वक 'श्रि-पू' धातुओं ने घञ्' प्रत्यय इज्वद्भाव वृद्धि आदेश तथा विभक्तिकार्य ।। ११९४ ।
११९५. ग्रहेश्च [४ । ५ । २३]
कातन्त्रव्याकरणम्
-
दृश्यते।। ११९५ । [समीक्षा]
[ सूत्रार्थ]
'उद्' उपसर्ग के उपपद में रहने पर ग्रह उपादाने (८/१४) धातु से 'घन्' प्रत्यय होता है ।। ११९५ ।
[दु० वृ०]
उद्युपपदे ग्रहेश्च घञ् भवति। उद्ग्राहः । भाषायामपीति मतम् ||११९७ ।
+
-
[दु० टी०]
ग्रहः। उत्पूर्वी ग्रहिर्भाषायां सम्मत इति कात्यायनः । अन्यः पुनराह – उद्ग्राहो निग्राह इति छन्दसि – उद्ग्राहं च निग्राहं च ब्रह्मवेदानवीवदन्' इति छन्दसि प्रयोगो
:
? घञ् - निः आय् आव्
-
'उद्ग्राह:' शब्द के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का मूत्र है - "उदि ग्रहः " (अ०३ | ३ | ३५ ) | अतः उभयत्र समानता ही समझनी चाहिए।
[रूप] सद्धि]
+
+
१. उद्ग्राहः । उद् ग्रह घञ् (८/१४) धातु से 'घञ्' प्रत्यय इज्वद्भाव,
सि। 'उद्' उपसर्गपूर्वक ग्रह उपादाने' दीर्घ तथा विभक्तिकार्य ।। ११९५ ।
१. उद्याभं च निग्राभं च ब्रह्म देवा अवध (का०
313125