SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याने षष्ठः क्त्वादिपादः (रूपसिद्धि) १. गतो ग्रामं भवान्। २. गतो ग्रामो भवता । हुआ है। हुआ है। गम् + क्त सि । यहाँ 'क्त' प्रत्यय कर्तृवाच्य में गम् + क्त+सि । यहाँ 'क्त' प्रत्यय कर्मवाच्य में ३-२४. ‘शयितो भवान्' इत्यादि २२ अन्य शब्द दुर्गवृत्ति में द्रष्टव्य हैं, जिनमें सूत्रपठित धातुओं से कर्ता-कर्म तथा भाव अर्थ में 'क्त' प्रात्यय हुआ है ।। १३३४। १३३५. दाशगोघ्नौ सम्प्रदाने [ ४।६।५० ] ५७९ [ सूत्रार्थ] सम्प्रदान कारक के अर्थ में 'दाश गोघ्न' शब्द निपातन से सिद्ध होते हैं ।। १३३५१ [दु०वृ०] एतौ निपात्येते सम्प्रदानेऽर्थे। 'दाशृ दाने' (१।५८७) | दाशते यस्मै स दाशः । गां हन्ति यस्मै आगतायातिथये स गोबोऽतिथिः । निपातनाद् अच्-टक। अर्घा ऋत्विगादय एव, तद्योग्यतयाप्युच्यन्ते॥९३३५। [दु०टी०] दाश० । ननु 'गोघ्न' इति चाण्डालादेरप्यभिधानं स्यात्, यस्मादयमपि मित्रायागताय दातुं गां हन्तीति ? सत्यम्, 'यल्लक्षणेनानुत्पन्नं तत् सर्वं निपातनात् सिद्धम्' (का० परि० ३१) इति । अथ विशेषोऽपि सिद्ध इति ऋत्विगादेरभिधानम्। यदा तु तस्मै दातुं गौर्न हन्यते तदांपि स्यादभिधानम् । योग्यतया यथा अपचन्नपि सूपकार: पाचक इत्याह- अर्घार्हा इति ।। १३३५ - [वि०प०] दाश० । ननु 'गोघ्नः' इति चाण्डालादेरभिधानं प्राप्नोति ? सोऽपि मित्रायागताय गां हन्ति? सत्यम्, अर्थविशेषेऽपि निपातनादेवेत्याह- अर्घार्हा इति । यतः कुतश्चिद् वैगुण्यात् तेभ्यो दातुं गौर्न हन्यते तदा तेषामभिधानं न प्राप्नोतीत्याहतद्योग्यतयापीति। यथा अपचत्रपि सूपकारः पचनयोग्यतया पाचक इति । । १३३५। [क०त०] दाश०। गां हन्ति यस्मै इति, दातुमिति गम्यमानत्वात् सम्प्रदानता।।१३३५। [समीक्षा] 'दाश - गोघ्न' शब्दों की सिद्धि सम्प्रदान अर्थ में निपातन से दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है- "दागोघ्नौ सम्प्रदाने" (अ० ३।४।७३ )। अतः उभयत्र समानता ही है। [विशेष वचन ] १. अपचन्नपि सूपकारः पचनयोग्य या पाचकः ( वि० प० ) ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy