SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः १८९ वचनात् सोऽपि भवति। दुह्यम् इत्यादि। यजेर्गत्वप्रतिषेधाद् घ्यणि याज्यम् । जित्येति हलावभिधेये स्वभावात् स्त्रीलिङ्गम् ।।९६८। [वि० प०] कृवृषि०। मार्यमिति। "मों मार्जिः, चजोः कगौ धुड्यानुबन्धयोः" (३।८।२३) इति गत्वं च। क्यबेवेति। “नाम्नि वद: वयप् च” (४।६।५६) न यप्रत्ययोऽपीत्यर्थः। घ्यणेवेति। न च ऋदुपधद्वारेण क्यबित्यर्थः। पूर्ववज्जकारस्य गत्वम् । य एवेति। व्यञ्जनान्ताद् घ्यण् । घ्यणपीति। न केवलं वृदृजुषीण० इत्यादिना क्यबित्यर्थः। गोह्यमिति। नाम्न्युपधत्वाद् घ्यणि गुणो भवति। क्यबेवेति। न तु "स्वराद् यः" (४।२।१०) इत्यर्थः। जित्येति। हलावभिधेये स्वभावात् स्त्रीलिङ्गम् ।।९६८। [समीक्षा] ‘कृत्यम् , वृष्यम् , मृज्यम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्यप् ' प्रत्यय का विधान किया गया है। पाणिनि के सूत्र हैं -- “मृजेर्विभाषा, विभाषा कृवृषोः' (अ० ३।१।११३, १२०)। पाणिनीय सूत्रद्वयप्रयुक्त गौरव की अपेक्षा कातन्त्रीय लाघव स्पष्ट है। ___[रूपसिद्धि] १. कृत्यम् , कार्यम् । कृ + क्यप् + सि। 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा ‘क्यप्' प्रत्यय, तकारागम तथा विभक्तिकार्य। पक्ष में 'घ्यण्' प्रत्यय होने पर 'कार्यम्' शब्दरूप सिद्ध होता है। २. वृष्यम् , वर्ण्यम्। वृष + क्यप् + सि। 'वृषु सेचने' (१२२६) धातु से वैकल्पिक 'क्यप्' प्रत्यय आदि कार्य पूर्ववत् ।। ३. मृज्यम्, मार्यम्। मृज् + क्यप् + सि। 'मृजू शुद्धौ' (२।२९) धातु से वैकल्पिक 'क्यप् ' प्रत्यय आदि कार्य पूर्ववत् ।।९६८। ९६९. सूर्यरुच्याव्यथ्याः कर्तरि [४।२।३०] [सूत्रार्थ 'सूर्य, रुच्य' तथा 'अव्यथ्य' शब्द निपातन से कर्ता अर्थ में सिद्ध होते हैं।।९६९। [दु० वृ०] एते निपात्यन्ते कर्तरि। 'घू प्रेरणे' (५।१८)-सुवति लोकान् सरति वा सूर्यः। रोचते इति रुच्य.। न व्यथते इति अव्यथ्यः।।९६९। [दु० टी०] सूर्य०। सुवति लोकानिति। कर्मणि प्रवर्तयतीत्यर्थः। सुवति कर्मणि वा। प्रेरयति, तस्मिनुदिते सर्वकर्मारम्भात् । सरतीति गमनपरत्वादिति।।९६९।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy