SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८८ कातन्त्रव्याकरणम् पठन्ति विपवनमवश्यं तदपवादतया प्रत्युदाहरन्ति - विपाव्यम् । “उवर्णादावश्यके''(४।२।३७) इति घ्यण् , अन्यस्तु यप्रत्ययम् एव प्रत्युदाहरति ।।९६७। [समीक्षा] 'विनीय:, विपूय:' आदि शब्दरूपों को 'कल्क-मुञ्ज' अर्थों में सिद्ध करने के लिए दोनों ही व्याकरणों में क्यप् प्रत्यय की व्यवस्था की गई है। पाणिनि का सूत्र है“विपूयविनीयजित्या मुञ्जकल्कहलिषु' (अ० ३।१।११७)। अन्तर यह है कि पाणिनि ने 'विपूय-विनीय' शब्द निपातन से सिद्ध किए हैं, जबकि कातन्त्रकार ने साक्षात् ‘क्यप्' प्रत्यय का विधान किया है। फलत: कातन्त्रकार का दृष्टिकोण प्रशस्त है। [विशेष वचन] १. केचिनिरनुबन्धमेव पठन्ति (दु० टी०)। [रूपसिद्धि] १. विनीयः। वि + नी + क्यप् + सि। “वि' उपसर्गपूर्वक ‘णीञ् प्रापणे' (१।६००) धातु से कल्क अर्थ में 'क्यप्' प्रत्यय, णकार को नकार तथा विभक्तिकार्य। २. विपूयः। वि + पू + य + सि। 'वि' उपसर्गपूर्वक 'पूङ् पवने' (१।४६५) धातु से मुञ्ज अर्थ में 'क्यप्' प्रत्यय तथा विभक्तिकार्य।।९६७। ९६८. कृवृषिमृजां वा [४।२।२९] [सूत्रार्थी 'डु कृञ् करणे' (७७), 'वृषु सेचने' (१।२२६) तथा 'मृजू शुद्धौ' (२।२९) धातुओं से वैकल्पिक 'क्यप्' प्रत्यय होता है।।९६८। [दु० वृ०] कृत्रादिभ्यो विभाषया क्यप् भवति। कृत्यम् , कार्यम् । वृष्यम् , वर्ण्यम्। मृज्यम्, मार्यम् । दुह्यम् , दोह्यम् । शस्यम् , शंस्यम् । दुहिशंसिभ्यां क्यबपि "कृत्ययुटोऽन्यत्रापि च" (४।५।९२) इति वचनात् । तथा मृषोद्यमिति क्यबेव। तथा पाणिसमवाभ्यां सृजो घ्यणेव-पाणिसा, समवसर्या रज्जुः। तथा समो वा भृञः क्यप् –संभृत्यः, संभार्यः। तथा तकिचतिपतिशसियजिभ्यो य एव–तक्यम्, चत्यम्, पत्यम् , शस्यम् , यज्यम् । तथा गुहो घ्यणपि – गुह्यम् , गोह्यम् । तथा जयतेर्हलौ क्यबेव-जित्या हलिः। महद् हलं हलिरुच्यते।।९६८। [दु० टी०] कृवृ०। करोतेर्नित्यं घ्यणि प्राप्ते वृषिमृज्योदुपधत्वात् क्यपि प्राप्ते विकल्पः,
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy